SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ ।।२६२ ।। प्र ति ष्ठा क घातिक्षयोद्भूतविशुद्धबोधान्, प्रबोधिताशेषविशेषलोकान् । ल्प अञ्जन सुरेन्द्रनागेन्द्रनरेन्द्रवन्द्यान्, समर्चयेत् श्रीजिननायकाञ् ज्ञः ।। २ ।। (उपजातिः, संसारदावा० ) ॐ ह्रीँ ह्रीँ नमोऽर्हत्परमेश्वराय चतुर्मुखाय परमेष्ठिने त्रैलोक्यगताय अष्टदिक्कुमारीमहिताय इन्द्रपरिप्रति पूजिताय देवाधिदेवाय दिव्यशरीराय त्रैलोक्यमहिताय अष्टमहाप्रातिहार्यधराय आगच्छ आगच्छ स्वाहा । शलाका અધિષ્ઠાયક આહ્વાનઃ– નીચેના મંત્રથી અધિષ્ઠાયકદેવ-દેવીનું આહ્વાનમુદ્રાથી ત્રણવાર આહ્વાન કરવું. એ મંત્રમાં સીમંધરસ્વામી આદિ વિહરમાન, શાશ્વતજિન, સિદ્ધ અવસ્થાની મુદ્રામાં પુંડરીકસ્વામી, ગૌતમસ્વામી · સુધર્મસ્વામી હોય તો તે નામ લેવું. ष्ठा दि विधि उदयति परमात्म- ज्योतिरुद्योतिताशं, विषयविनययुक्त्या ध्वस्तमोहान्धकारम् । शुचितरघनसारो-ल्लासिभिश्चन्दनौघै जिनपतिमिह गन्धैश्र्चयेद् भक्तिभावात् । । १ । । (मालिनी, सकल ० ) Jain Education International For Private & Personal Use Only अधि वा स ना विधि ।।।२६२ ।। www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy