________________
।।२५२
અંગરક્ષાઃ- નીચેના મંત્રોથી તે તે અંગો ઉપર ત્રણવાર અંગરક્ષા કરવી.
ॐ नमो अरिहंताणं (हृदये )। ॐ नमो सिद्धाणं (मस्तके )। ॐ नमो आयरियाणं| प्र (शिखायाम् )। ॐ नमो उवज्झायाणं (सन्नाहे ) । ॐ नमो लोए सव्वसाहूणं ( दिव्यास्त्रम् ) । अधि
શુથિકરણઃ- નીચેના મંત્રથી ત્રણવાર શુચીકરણ કરવું. તેમાં પોતાના હાથે પાંચ અંગે સ્પર્શ કરવો. તે ठा ॐ नमो अरिहंताणं; ॐ नमो सिद्धाणं; ॐ नमो आयरियाणं; ॐ नमो उवज्झायाणं,
___ॐ नमो लोए सव्वसाहूणं, ॐ नमो आगासगामीणं, ॐ नमो चारणाइलद्धीणं, अञ्जन
ॐ नमो हः क्षः अशुचिः शुचिर्भवामि स्वाहा । શકતીકરણ:- નીચેના મંત્રથી ત્રણવાર તે તે સ્થાને બે હાથ રાખી સકલીકરણ કરવું. प्रति
ॐ नमो अरिहंताणं हृदयं रक्ष रक्ष; ॐ नमो सिद्धाणं ललाटं रक्ष रक्ष; ॐ नमो दिलआयरियाणं शिखां रक्ष रक्ष; ॐ नमो उवज्झायाणं कवचं रक्ष रक्ष; ॐ नमो लोए सव्यसाहूणं । विधि । अस्त्रं रक्ष रक्ष । अथा-क्षि-प-ॐ-स्वा-हा.
शलाका
॥२५९
Jain Education Intern al
For Private & Personal use only
inww.jainelibrary.org