SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ ॥२२७11 प्र REE ।।। पुत्रजन्मवधामणा ।। नित्यविधि:- या१२३ स्नात्री(पानानं. ४२५), शान्तिनिश(पानानं. ४४०) 59ी प्रभुनी अष्टप्रारी ५४ा ४२वी)। सोनावानो भग:- ना तथा सोनावणीनो मंत्र सगुंथली सात वारी स२, दूस भने सोनानो १२५ नाणे पुत्र पाए। मरेसी ओसमा वासक्षेप नival. मंत्र:- ॐ ह्रीं श्रीं जीरावलीपार्श्वनाथ ! रक्षां कुरु कुरु स्वाहा। મંત્રેલ પાણીના છાંટણાથી ભૂમિ શુદ્ધ કરવી. વાણમંel:- વાસચોખા-ફૂલ મંત્રિત કરવા. ૭ વખત મંત્ર બોલી વાસક્ષેપ ચોખામાં નાંખવો. भंत्र:- ॐ ह्रीं अहं भूर्भुवः स्वधायै स्वाहा । વાસોપ:- ગુરુમહારાજ પાસે વાસક્ષેપ કરાવવો. ક્રિયાકારકે દરેક ઉપર કેસર, ચંદન, પુષ્પ વડે પૂજા કરવી. ક્ષેત્રપાલ ઉપર ચમેલીનું તેલ, સિંદૂર, લાલ જાસુદના ફૂલ વડે પૂજા કરવી. इंन 842:- ॐ हीं ठः ठः ठः स्वाहा । aus 642:- ॐ अग्नयोऽग्निकाया एकेन्द्रिया जीवा निरवद्यार्हत्पूजायां निर्व्यथाः सन्तु, निष्पापाः सन्तु, सद्गतयः । सन्तु, न मे सङ्घट्टनहिंसा अर्हदर्चने स्वाहा । क्षेत्रपाल 642:- ॐ र्सा क्षीं हूं क्षौं क्षः क्षेत्रपालाय नमः स्वाहा । ॥२२७॥ धावत 642:- ॐ ह्रीं जिनशासनदेवदेवीभ्यो नमः । Gue, ॐ ह्रीं क्षां क्षः भैरवाय नमः । onal अञ्जनशलाका प्रति दि विधि Jain Education Inte L For Private & Personal Use Only Liwww.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy