SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ ।। २२६ ।। प्र ति ष्ठा 1 ल्प अञ्जन शलाका प्रति ष्ठा दि विधि Jain Education International भूमौ स्स्वलितपादानां, भूमिरेवावलम्बनम् । त्वयि जिनापराद्धानां त्वमेव शरणं मम ।।३।। कीर्तिं श्रियो राज्यपदं सुरत्वं न प्रार्थये किञ्चन देवदेव ! | मत्प्रार्थनीयं भगवन् प्रदेयं, त्वद्दासतां मां नय सर्वदापि । ।४ ।। ( उपजातिः, संसारदावा० ) ॐ आज्ञाहीनं क्रियाहीनं मन्त्रहीनं च यत् कृतम् । तत् सर्वं कृपया देव ! क्षमस्व परमेश्वर ! ।।५॥ ॐ आह्वानं नैव जानामि, न जानामि विसर्जनम् । पूजाविधिं न जानामि, प्रसीद परमेश्वर ! ।। ६ ।। उपसर्गाः क्षयं यान्ति, छिद्यन्ते विघ्नवल्लयः । मनः प्रसन्नतामेति, पूज्यमाने जिनेश्वरे ||७|| सर्वमङ्गलमाङ्गल्यं, सर्वकल्याणकारणम् । प्रधानं सर्वधर्माणां, जैनं जयति शासनम् ।।८।। ચોખાથી વધાવવા. ખમાસમણું દઈ અવિધિ આશાતના મિચ્છા મિ દુક્કડં કહેવું. ।। इति अष्टादशाभिषेकविधिः ।। For Private & Personal Use Only अढा र तथा ध्वज दंड कल शा भि बे क । ।२२६ ।। www.jainelibrary.org.
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy