SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ ।।२१३॥ वाचःस्फारविचारसारमपरैः, स्याद्वादशुद्धामृतस्यन्दिन्यः परमार्हतः कथमपि, प्राप्यं न सिद्धात्मनः । मुक्तिश्रीरसिकस्य यस्य सुरस-स्नात्रेण किं तस्य च, श्रीपादद्वयभक्तिभावितधिया, कुर्मः प्रभोस्तत्पुनः ।।२।। (शार्दूल०, स्नातस्या०) Masts:-कश्मीरजसुविलिप्तं, दण्डं तन्नीरधारयाभिनवम् । सन्मन्त्रयुक्तया शुचि-दण्डं रपयामि सिद्ध्यर्थम् ।।३।। ।। sdel:- कश्मीरजसुविलिप्तं, कुम्भं तन्नीरधारयाऽभिनवम् । सन्मन्त्रयुक्तया शुचि, जैनं स्नपयामि सिद्ध्यर्थम् ।।४।। ॐ ह्रीं जिनाय नमः । अञ्जन- ॐ ह्रां ही परमार्हते परमेश्वराय गन्धपुष्पादिसंमिश्रकश्मीरजशर्करासंयुतजलेन स्त्रपयामीति स्वाहा ।।१६।। शलाकामा | ( ઉપર પ્રમાણેની બાબત પહેલા દિવસની કુળ મર્યાદા રૂપ છે, ત્રીજે દિવસે ચંદ્ર-સૂર્યનું દર્શન કરાવાય એટલે શા બિંબોને (ચંદ્ર-સૂર્યનું સ્વપ્ન કે) આરીસો દેખાડવો, છટ્ટે દિવસે ધર્મજાગરણ એટલે ધર્મસ્તુતિ કરવી પછી દસુઠાણ કરવું.) ठा । थन्द्र-सूर्यनि -चंद्रGue aleray:- A२ भिम १५ मि थया 406 चंद्र-सूर्य-॥ ६शन घे दि lal Aq4म मा छ. प्रथम चंद्रशन Aq. या॥२४ पुरुष यंद्रन॥ वन ७५२ उस२नु नि s e) विधि | Aaqj. गुरुमडा२।४ पासे ॐ रोहिणीपतये चन्द्राय ॐ ह्रीं द्राँ द्री चन्द्राय नमः स्वाहा । मंत्र मोदी यासक्षेप।२१३।। જ કરાવવો. દર્શન માટે તે ચંદ્ર આપવો. ल्प प्रति Jain Education International For Private & Personal Use Only Hinww.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy