SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ ।।२०५ ।। यत्पूर्णप्रतिमाप्रणामकरणात्, संदर्शनात्स्पर्शनात् । भव्यानां भवपङ्कहानिरसकृत् स्यात्तस्य किं सत्पयः, अढा र स्नात्रेणापि तथा स्वभक्तिवशतो, रत्नोत्सवे तत्पुनः । । १ । । ( शार्दूल०, स्नातस्या०) नानारत्नोधयुतं, सुगन्धपुष्पाभिवासितं नीरम् । पतताद् विचित्रचूर्णं, मन्त्राढ्यं स्थापनाबिम्बे ||२॥ ध्वrs :- नानारत्नौघयुतं, सुगन्धिपुष्पाधिवासितं नीरम् । पतताद् विचित्रवर्णं, मन्त्राढ्यं स्थापनादण्डे || ३ || ७ तथा ॐ ह्रीँ ह्रीँ ँ परमार्हते परमेश्वराय गन्धपुष्पादिसंमिश्रमुक्तास्वर्णरौप्यप्रवालताम्ररूपपञ्चरत्नचूर्णसंयुतजलेन प्र ति ष्ठा क ल्प स्त्रपयामीति स्वाहा ।।२।। शलाका प्रति अञ्जन- श्रीं (षाथ) स्नात्र :- षाययूएर्शयुक्तपाशीना उणशो भरी नमोऽर्हत् ईडी नीथेना सोड अने मंत्र पोली अभिषेक २वो. लक्षाश्वत्थोदुम्बर - शिरीषवल्कादिकल्कसंमिश्रम् । बिम्बे कषायनीरं, पततादधिवासितं जैने ॥ १ । । * पिप्पली पिप्पलचैव, शिरीषोदुम्बरस्तथा । वटादिछल्लियुग्वार्भिः, स्त्रपयामि जिनेश्वरम् ।।२।। ags:-प्लक्षाश्वत्थोदुम्बर - शिरीषछल्यादिकल्कसंमिश्रम् । दण्डे कषायनीरं, पततादधिवासितं जैने ॥ ३ ॥ ॥ ॐ ह्रीँ ह्रीँ ँ परमार्हते परमेश्वराय गन्धपुष्पादिसंमिश्रपिपल्यादिमहाछल्लीकषायचूर्णसंयुतजलेन स्त्रपयामीति स्वाहा ||३|| ठा दि विधि Jain Education International For Private & Personal Use Only ध्वज दंड कल शा भि षे क । । २०५ ।। www.jainelibrary.org.
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy