SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ ।।१४६ ।। प्र x bos ति ष्ठा क ल्प अञ्जन शलाका प्रति ष्ठा दि विधि તેમજ ઇન્દ્રાણી, માતા-પિતાના આભૂષણો તે તે શ્લોકોથી મંત્રિત કરવા. મંત્રિત આભૂષણો ઇન્દ્રાદિકને પહેરાવવા. सोनानी सांडणी :- प्रथम 'सोनानी सांडणी' (यज्ञोपवीत) नीथेना सोडथी मंत्रित रवी. सद्दृष्टेः प्रविकल्पिताऽतिविशद- प्राग्भारभाभासुर ज्ञानस्यापि विकल्पजालजयिन - श्चारित्रतत्त्वस्य च । Jain Education International यत्पूर्वैः परिकल्पितं जिनमहे, रत्नत्रयाराधकं; चिह्नं तन्निदधे महेशकलितं यज्ञोपवीतं परम् ।।१।। ( शार्दूल०, स्नातस्या० ) मंत्र जोली यज्ञोपवीत धारणा राववी. ॐ ह्रीँ इन्द्राय यज्ञोपवीतं परिधापयामीति स्वाहा । मुकुट खने तिलs :- 'भुट' भने 'तिलङ' नीथेना सोडथी मंत्रित रखा. रत्नप्ररोहे रुचिरैर्यदुत्थै- राकाशमङ्गीकृतमाविभाति । तच्छेखरं शेषविधेयविज्ञो, मौलौ मयूखाढ्यमहं दधामि ।।२।। (इन्द्रवज्रा संसारदावा०ठेवो) નીચેનો મંત્ર બોલી મુકુટ અને તિલક ધારણ કરાવવા. ॐ ह्रीँ इन्द्राय इन्द्राण्यै, माता- पितृभ्यां च मुकुटं परिधापयामीति स्वाहा । ॐ ह्रीँ इन्द्राय इन्द्राण्यै, माता- पितृभ्यां च तिलकं परिकल्पयामीति स्वाहा । For Private & Personal Use Only च्यव न क ल्या ण क विधि । ।१४६ ।। www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy