SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ ॐ ह्रीँ नमो सुयधरस्स । विमलकेवलभासनभास्कर; जगति जन्तुमहोदयकारणम् । जिनवरं बहुमानजलौघतः, शुचिमना: सूपयामि विशुद्धये ।।१।। स्नान करतां जगद्गुरुशरीरे, सकलदेवे विमळकळशनीरे । आपणां कर्ममल दूर कीधा, तेणे ते विबुध ग्रन्थे प्रसिद्धा ।।२।। लघु हर्ष धरी अप्सरावृंद आवे, स्नात्र करी एम आशिष पावे । जीहां लगे सुरगिरि जंबूदीवो, अमतणा नाथ जीवानुजीवो ।।३।। ॐ ह्रीं श्रीं परमात्मने अनन्तानन्तज्ञानशक्तये जन्मजरामृत्युनिवारणाय श्रीमते श्रुतज्ञानपदाय जलादिकं यजामहे स्वाहा । અષ્ટપ્રકારીઃ- શ્રુતજ્ઞાનપદ ઉપર પ્રક્ષાલ, કેસર-ચંદન પૂજા કરવી. સદ ફૂલ, શેરડી, ચોખાનો લાડવો ચઢાવવો. अप:- २९टिनी से सूतरनी भामाथी ॐ ह्रीं नमो सुयधरस्स । ५ ४२५ो. (-6°°R.JI-२०.) men ल्प ||२०. तीर्थपदः- महामहानन्दपदप्रदाय; जगत्त्रयाधीश्वरवन्दिताय । अञ्जन जिनश्रुतज्ञानपयोनदाय; नमोऽस्तु तीर्थाय शुभंददाय ।।२०।। (इन्द्रवज्रा, संसारदावा०dal)। शलाका, ॐ ह्रीँ नमो तित्थस्स । विमलकेवलभासनभास्कर; जगति जन्तुमहोदयकारणम् । जिनवरं बहुमानजलौघतः, शुचिमनाः स्त्रपयामि विशुद्धये ।।१।। विधि स्नात्र करतां जगद्गुरुशरीरे, सकलदेवे विमळकळशनीरे । आपणां कर्ममल दूर कीधा, तेणे ते विबुध ग्रन्थे प्रसिद्धा ।।२।। हर्ष धरी अप्सरावृंद आवे, स्नात्र करी एम आशिष पावे । जीहां लगे सुरगिरि जंबूदीवो, अमतणा नाथ जीवानुजीवो ॥३॥ विधि ॐ ह्रीं श्रीं परमात्मने अनन्तानन्तज्ञानशक्तये जन्मजरामृत्युनिवारणाय श्रीमते तीर्थपदाय जलादिकं यजामहे स्वाहा ।।१३७।। श्री तीरथपद पूजो गुणिजन, जेहथी तरिये ते तीरथ रे, अरिहंत गणधर नियमा तीरथ, चउविह संघ महा तीरथ रे ।।श्री०।।१।। 44444 प्रति 1 Jain Education in Lelational www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy