SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ F ___E ॐ हीं नमो थेराणं । ।।१२८॥ विमलकेवलभासनभास्कर; जगति जन्तुमहोदयकारणम् । जिनवरं बहुमानजलौघतः, शुचिमनाः स्त्रपयामि विशुद्धये ।।१।। स्नात्र करतां जगद्गुरुशरीरे, सकलदेवे विमळकळशनीरे । आपणां कर्ममल दूर कीधा, तेणे ते विबुध ग्रन्थे प्रसिद्धा ॥२॥ हर्ष धरी अप्सरावृंद आवे, स्नात्र करी एम आशिष पावे । जीहां लगे सुरगिरि जंबूदीवो, अमतणा नाथ जीवानुजीवो ।।३।। ॐ ह्रीं श्रीं परमात्मने अनन्तानन्तज्ञानशक्तये जन्मजरामृत्युनिवारणाय श्रीमते स्थविरपदाय जलादिकं यजामहे स्वाहा। અષ્ટપ્રકારીઃ- સ્થવિરપદ ઉપર પ્રક્ષાલ, કેસર-ચંદન પૂજા કરવી. કળા (ડમરાના) ફૂલ, ચીકુ આખા અડદનો લાડવો HAaunal. १५:- ५ २नी अभी भूतनी ouथी ॐ ह्रीं नमो थेराणं १५ ७२पो. (4gl-श्याम. 21-१०.) ॥५॥ १६. उपाध्यायपदः- सव्वोहिबीजंकुरकारणाणं, णमो णमो वायगवारणाणं । शलाका कुव्वोहिदंतीहरिणेसराणं; विग्घोघसंतावपयोहराणं ।।६।। (उपजातिः, संसारदावा०) ॐ ह्रीँ नमो उवज्झायाणं । विमलकेवलभासनभास्कर; जगति जन्तुमहोदयकारणम् । जिनवरं बहुमानजलौघतः, शुचिमनाः स्नपयामि विशुद्धये ।।१।। स्नात्र करतां जगद्गुरुशरीरे, सकलदेवे विमळकळशनीरे । आपणां कर्ममल दूर कीधा, तेणे ते विबुध ग्रन्थे प्रसिद्धा ।।२।। विधि हर्ष धरी अप्सरावृंद आवे, स्नात्र करी एम आशिष पावे । जीहां लगे सुरगिरि जंबूदीवो, अमतणा नाथ जीवानुजीवो ॥३॥ ॐ ह्रीं श्रीं परमात्मने अनन्तानन्तज्ञानशक्तये जन्मजरामृत्युनिवारणाय श्रीमते उपाध्यायपदाय जलादिकं यजामहे स्वाहा । Jain Education Internal 044444 प्रति १२८।। For Private & Personal use only ww.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy