SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ।।१२८॥ નેવેદ્ય આદિથી પૂજન, નીચેના શ્લોક તથા મંત્ર બોલી કરવું. બે હાથ જોડી સ્તુતિ. इम नवपद ध्यावे, परम आनंद पावे, नवमे भव शिव जावे, देव नर भव पावे; ज्ञानविमल गुणगावे, सिद्धचक्र प्रभावे, सवि दुरित शमावे, विश्व जयकार पावे ।।१।। निःस्वेदत्वादिदिव्या-ऽतिशयमयतनून् श्रीजिनेन्द्रान् सुसिद्धान्; सम्यक्त्वादिप्रकृष्टा-ष्टगुणभृत इहा-चारसारांश्च सूरीन् । शास्त्राणि प्राणिरक्षा-प्रवचनरचना-सुन्दराण्यादिशन्त-, स्तत्सिद्ध्यै पाठकान् श्री-यतिपतिसहिता-नर्चयाम्यर्घ्यदानैः ।।२।। (स्रग्धरा, आमूलालो०)। अञ्जन इत्थमष्टदलं पा, पूरयेदर्हदादिभिः । स्वाहान्तैः प्रणवाद्यैश्च, पदैविग्ननिवृत्तये ।।३।। शलाका ॐ ह्री पञ्चपरमेष्ठिभ्यः सम्यग्दर्शनादिचतुरन्वितेभ्यो नमः स्वाहा । મંત્ર બોલી સિદ્ધચક્રના માંડલા ઉપર થાળ ચઢાવવો. રત્નો મૂકવા.નવા સિદ્ધચક્ર ઉપર ગુરુભગવંત પાસે વાસક્ષેપ Aqो. मंत्र:- १ ॐ ह्रीँ नमो अरिहंताणं । २ ॐ ह्रीं नमो सिद्धाणं । ३ ॐ ह्रीं नमो आयरियाणं ।। विधि ४ ॐ ह्रीं नमो उवज्झायाणं । ५ ॐ ह्रीं नमो लोए सव्वसाहूणं । ६ ॐ ह्रीं नमो दंसणस्स । ७ ॐ ह्रीं नमो नाणस्स । ८ ॐ ह्रीँ नमो चरित्तस्स । ९ ॐ ह्रीं नमो तवस्स । 444 941 ल्प प्रति ।।११८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy