SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ ।।११६॥ ॐ ह्रीं श्रीं परमात्मने अनन्तानन्तज्ञानशक्तये जन्मजरामृत्युनिवारणाय श्रीमते ज्ञानपदाय जलादिकं यजामहे स्वाहा । અષ્ટપ્રકારી પૂજા:- જ્ઞાનપદની ઉપર પ્રક્ષાલ, કેસર-ચંદન પૂજા કરવી. સદ્દ ફૂલ, શેરડી, ચોખાનો લાડવો ચઢાવવો. आप:- टिनी : स३८ सूत२नी भामाथी ॐ ह्रीं नमो नाणस्स । १५ ४२वो. ॥७॥ ॥८ चारित्रपद (नेत्य yuमा स्थापन४२वी.) कुसुमति :- नयनो स्थापना Pats in सुभाखि ४२वी. !! सामायिकादिभिर्भेदै-श्चारित्रं चारु पञ्चधा । संस्थापयामि पूजार्थं, पत्रे हि नैर्ऋते क्रमात् ।।१।। || पून :- गुणपरिचयं, कीर्ति शुभ्रां, प्रतापमखण्डितं; दिशति यदिहा-मुत्र स्वर्ग, शिवं च सुदुर्लभम् । तदमलमल१र्याग्चित्तं, सतां चरणं सदा; जिनपरिवृढे-रप्याचीर्णं, जगत्स्थितिहेतवे ।।२।। (हरिणी,पासजिणिंदाo ॐ हीं सम्यक्चारित्राय नमः स्वाहा । विमलकेवलभासनभास्कर; जगति जन्तुमहोदयकारणम् । जिनवरं बहुमानजलौघतः, शुचिमनाः स्त्रपयामि विशुद्धये ॥१॥ स्नात्र करतां जगद्गुरुशरीरे, सकलदेवे विमळकळशनीरे । आपणां कर्ममल दूर कीधा, तेणे ते विबुध ग्रन्थे प्रसिद्धा ।।। हर्ष धरी अप्सरावृंद आवे, स्नात्र करी एम आशिष पावे । जीहां लगे सुरगिरि जंबूदीवो, अमतणा नाथ जीवानुजीवो ॥३।। ॐ ह्रीं श्रीं परमात्मने अनन्तानन्तज्ञानशक्तये जन्मजरामृत्युनिवारणाय श्रीमते चारित्रपदाय जलादिकं यजामहे स्वाहा । अष्टप्रारी पून:- यात्रिपहनी 6५२ प्रस, स२-हन पूल ४२वी.सई दूसशे२१, योगानो यो यातो. :- टिनी सह सतरनी भागाथी ॐ ह्रीं नमो चारित्तस्स । ५ ४२वो. ॥८॥ 444H_48 अञ्जन शलाका प्रति विधि विधि M॥११६॥ Jain Education Inter nal For Private & Personal Use Only Mpww.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy