SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ ॥९३ गर्य:- ४ २. मंत्र: ॐ ह्रीं ठाँ श्रीं व्रः वः वः पिङ्गलनेत्राय कृष्णरूपाय राहवे नमः स्वाहा । प्रार्थना:- श्रीनेमिनाथतीर्थेश-नाम्ना त्वं सिंहिकासुत ! । प्रसन्नो भव शान्तिं च, रक्षां कुरु जयश्रियम् ।।८।। ९ केतुपूजनविधिः शुभांजलि :- राहोः सप्तमराशिस्थः, कारणे दृश्यतेऽम्बरे । दाडिमस्य विचित्रान-स्तृप्यते चित्रपूजया ॥९॥ આલેખ:- નીચેનો મંત્ર બોલી યક્ષકદમ વડે કેતનો આલેખ કરવો. ___ॐ कां की मैं टः टः टः छत्ररूपाय राहुतनवे केतवे नमः स्वाहा । मावान :- ॐ हीं केतो ! श्रीपार्श्वजिनशासनवासिन् ! अपरोत्तरदिग्दलासिने धूमवर्णाक्षसूत्रकुण्डिका-|| अञ्जन- I|लङ्कतपाणिद्वयानेकस्वभावात्मने श्रीकेतवे सायुधाय सवाहनाय सपरिच्छदाय इह अस्मिन् जम्बूद्वीपे भरतक्षेत्रे | शलाका म्बाञ्जनशलाका-प्रतिष्ठामहोत्सवे, ध्वजदण्ड-कलशप्रतिष्ठा, परिकरप्रतिष्ठा, देवदेवीप्रतिष्ठा, गुरुमूर्तिप्रतिष्ठा, शान्तिस्नात्र-बृहत्स्नात्रमहोत्सवे अत्र आगच्छ आगच्छ, पूजा गृहाण गृहाण, पूजायामवतिष्ठ अवतिष्ठ स्वाहा । पूरन:- ॐ नमः केतवे सायुधाय सवाहनाय सपरिजनाय चन्दनं समर्पयामि स्वाहा । थी ५४न ४२६. ॐ नमः केतवे सायुधाय सवाहनाय सपरिजनाय पुष्पं समर्पयामि स्वाहा । पंथ पुष्य यढा. Jain Education int o nal ल्प . प्रति विधि ९३।। For Private & Personal Use Only Lwww.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy