SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ ।।९१ ।। प्र ति ष्ठा क ल्प अञ्जन शलाका प्रति ष्ठा 中역 दि विधि ॐ नमः शनैश्चराय सायुधाय सवाहनाय सपरिकराय अक्षतं, ताम्बूलं, द्रव्यं, सर्वोपचारान् समर्पयामि स्वाहा । पान, सास योषा, सास सोपारी, पतासुं, पावली, त४, सवींग, खेदायी वगेरे भूङवु. જાપ ઃ– અક્કલબેરની કે કાળીનવકારવાળીથી ૧૦૮ વાર મંત્ર ગણવો. ॐ शनैश्चराय ॐ क्रीं ह्रीं क्रौंडाय नमः स्वाहा । ( पू४न ४२वावाणा ॐ शनैश्चराय नमः । ). अर्थ :- त्रा वार. मंत्रः ॐ शनैश्चराय ॐ क्रौं ह्रीं क्रौंडाय नमः स्वाहा । | प्रार्थना :- श्रीसुव्रतजिनेन्द्रस्य नाम्ना सूर्याङ्गसम्भव ! । प्रसन्नो भव शान्तिं च, रक्षां कुरु जयश्रियम् ।।७।। ८ राहुपूजनविधिः Jain Education Intelational ह सुभांति :- सञ्जातो बब्बरे कूले, सुधूपैः कृष्णलेपनैः । तिलपुष्पैर्नालिकेरै - स्तिलमाषैस्तु तर्पितः ।।८।। આલેખઃ– નીચેનો મંત્ર બોલી અગરનો ચૂવો અને કસ્તૂરી વડે રાહુનો આલેખ કરવો. ॐ ह्रीं ठाँ श्रीं व्रः व्रः व्रः पिङ्गलनेत्राय कृष्णरूपाय राहवे नमः स्वाहा । आह्वान :- ॐ ह्रीं राहो ! श्रीनेमिजिनशासनवासिन् ! दक्षिणदिग्दलासिने अतिकृष्णवर्णपाण्य-: वहित्थमुद्रमहातमस्वभावात्मने श्रीराहवे सायुधाय सवाहनाय सपरिच्छदाय इह अस्मिन् जम्बूद्वीपे भरतक्षेत्रे : मध्यखण्डे अमुकनगरे० अमुकगृहे० जिनबिम्बाञ्जनशलाका-प्रतिष्ठामहोत्सवे, ध्वजदण्ड- कलशप्रतिष्ठा, ।।९१ ।। For Private & Personal Use Only 56 15 15 do वि धि www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy