SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ 11८८।। प्रार्थना :- ऋषभाजितसुपार्धा-श्चाभिनन्दनशीतलौ । सुमतिः सम्भवः स्वामी, श्रेयांसश्च जिनोत्तमाः ।।१।। एतत्तीर्थकृतां नाम्ना, पूजया च शुभो भव । शान्तिं तुष्टिं च पुष्टिं च, कुरु देवगणार्चित ।।५।।६।। __ शुक्रपूजनविधिः सुमाsa :-शुक्रश्वेतमहापद्म-षोडशाचिः कटाक्षदृक् । सुगन्धचन्दनालेपैः, श्वेतपुष्पैश्च धूपनैः ।।६।। આલેખ:- નીચેનો મંત્ર બોલી સુખડ વડે શુક્રનો આલેખ કરવો. ___ॐ य: अमृताय अमृतवर्षणाय दैत्यगुरवे नमः स्वाहा । मावान:- ॐ ह्रीं शुक्र ! श्री सुविधिजिनशासनवासिन् ! पूर्वदिग्दलासिने धवलवर्णाक्षसूत्र-। कमण्डलुपाणये असुरमन्त्रिणे ॐ शुक्राय शूकरवाहनाय सायुधाय सवाहनाय सपरिच्छदाय इह अस्मिन् | जम्बूद्वीपे भरतक्षेत्रे मध्यखण्डे अमुकनगरे० अमुकगृहे० जिनबिम्बाञ्जनशलाका-प्रतिष्ठामहोत्सवे, ध्वजदण्ड-17 कलशप्रतिष्ठा, परिकरप्रतिष्ठा, देवदेवीप्रतिष्ठा, गुरुमूर्तिप्रतिष्ठा, शान्तिस्नात्र-बृहत्स्नात्रमहोत्सवे अत्र आगच्छ| आगच्छ, पूजां गृहाण गृहाण, पूजायामवतिष्ठ अवतिष्ठ स्वाहा ।। विधिपून :- ॐ नमः शुक्राय सायुधाय सवाहनाय सपरिजनाय चन्दनं समर्पयामि स्वाहा । सु५४थी पू४न ४२j. ॐ नमः शुक्राय सायुधाय सवाहनाय सपरिजनाय पुष्पं समर्पयामि स्वाहा । ४ अथवा भोग यायो. ल्प अञ्जनशलाका प्रति 1८८।। For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy