SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ।।८६।। 6 ॐ नमो बुधाय सायुधाय सवाहनाय सपरिकराय अक्षतं, ताम्बूलं, द्रव्यं, सर्वोपचारान् समर्पयामि स्वाहा । पान, खास योग, बासोपारी, पासुं, पाली, ४, सींग, मेथी मेरे भू. જાપ – નીલમણીની કે લીલા રંગની માળાથી ૧૦૮ વાર મંત્ર ગણવો. ॐ नमो बुधाय श्राँ श्रीं श्रः द्रः स्वाहा । (५४न ४२ ॥ ॐ बुधाय नमः ।). अर्थ:- २४८ २. मंत्रः ॐ नमो बुधाय श्रीँ श्रीं श्रः द्रः स्वाहा । प्रार्थना :- विमलानन्तधर्माराः, शान्तिः कुन्थुर्नमिस्तथा । महावीरश्च तन्नामा, शुभो भव सदा बुध !॥४॥ ५ गुरुपूजनविधिः । सुमial:- उत्तराफाल्गुनीजातः, सिन्धुदेशसमुद्भवः । दध्यन्नमातुलिङ्गैश्च, तुष्टः पुष्पैविलेपनैः ।।५।। આલેખ:- નીચેનો મંત્ર બોલી ગોરોચંદન વડે ગુરુનો આલેખ કરવો. ॐ ग्राँ ग्रीं यूं बृहस्पतये सुरपूज्याय नमः स्वाहा । मावान:- ॐ ह्रीं बृहस्पते ! श्री आदिनाथजिनशासनवासिन् ! उत्तरदिग्दलासिने पीतद्युत्यक्षसूत्रकुण्डिकायुतपाणये ॐ त्रिदशाचार्यबृहस्पतये पुस्तकहस्ताय हंसगरुडवाहनाय, सायुधाय सवाहनाय सपरिच्छदाय : इह अस्मिन् जम्बूद्वीपे भरतक्षेत्रे मध्यखण्डे अमुकनगरे० अमुकगृहे० जिनबिम्बाञ्जनशलाका-प्रतिष्ठामहोत्सवे, . अञ्जन शलाका प्रति ८६।। Jain Education Indational For Private & Personal use only " www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy