SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ॐ रोहिणीपतये चन्द्राय ॐ ह्रीं द्राँ द्रीं चन्द्राय नमः स्वाहा । (५४न ४२ ॥ ॐ सोमाय नमः ।). ।।८३।। मर्य:- १ ॥२. मंत्र: ॐ रोहिणीपतये चन्द्राय ॐ ह्रीं द्राँ द्रीं चन्द्राय नमः स्वाहा । प्रार्थना :-चन्द्रप्रभजिनेन्द्रस्य, नाना तारागणाधिप ! । प्रसन्नो भव शान्तिं च, रक्षां कुरु जयश्रियम् ।।२।। ३ मंगलपूजनविधिः gisla :- सर्वदा वासुपूज्यस्य, नामा शान्तिको भवेत् । रक्षां कुरु धरापुत्र !, अशुभोऽपि शुभोऽपि वा ॥३॥ આલેખઃ- નીચેનો મંત્ર બોલી કેસર અને રતાંજલિ વડે મંગળનો આલેખ કરવો. ॐ नमो भूमिपुत्राय भूभृकुटिलनेत्राय वक्रवदनाय द्रः सः मङ्गलाय स्वाहा ।। अञ्जन- माहवान:- ॐ ह्रीं भौम ! श्रीवासुपूज्यजिनशासनवासिन् ! वारुणदिग्दलासिने रक्तप्रभाक्षसूत्रवलय-1 "कुण्डिकालङ्कृते श्रीभौमाय गजवाहनाय सायुधाय सवाहनाय सपरिच्छदाय इह अस्मिन् जम्बूद्वीपे भरतक्षेत्रे । प्रति मध्यखण्डे अमुकनगरे० अमुकगृहे० जिनबिम्बाञ्जनशलाका-प्रतिष्ठामहोत्सवे, ध्वजदण्ड-कलशप्रतिष्ठान परिकरप्रतिष्ठा, देवदेवीप्रतिष्ठा, गुरुमूर्तिप्रतिष्ठा, शान्तिस्नात्र-बृहत्स्नात्रमहोत्सवे अत्र आगच्छ आगच्छ, पूजा विधि गृहाण गृहाण, पूजायामवतिष्ठ अवतिष्ठ स्वाहा । पून :- ॐ नमो भौमाय सायुधाय सवाहनाय सपरिजनाय चन्दनं समर्पयामि स्वाह । उस२ 43 पू४न ४२. 4위 역 최여 शलाका ||८३।। Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy