SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ IIEGO ९ नागलोकदिक्पालपूजनविधिः કુસુમાંજલિઃ- કુસુમાંજલિ કરી અને નાગ દેવતાને દૂધ ચડાવવું. पातालाधिपतियोऽस्ति, सर्वदा पद्मवाहनः । सङ्घस्य शान्तये सोऽस्तु, बलिपूजां प्रतीच्छतु ।।९।। આલેખઃ- નીચેનો મંત્ર બોલી દૂધ અને સુખડથી નાગલોકનો આલેખ કરવો. मंत्रॐ आँ ही क्रॉ ऐं ह्याँ पद्मावतीसहिताय धरणेन्द्र संवौषट् स्वाहा । आहवान :-ॐ नमो भगवते पद्यावतीसहितधरणेन्द्राय पातालाधिपतये समस्तफणावलिभास्करल्प रत्नावलिभूषिताय नवकुलनागलोकवृन्दपरिवृताय सायुधाय सपरिच्छदाय इह अस्मिन् जम्बूद्वीपे भरतक्षेत्रे अञ्जन-मध्यखण्डे अमुकनगरे० अमुकगृहे० जिनबिम्बाञ्जनशलाका-प्रतिष्ठामहोत्सवे, ध्वजदण्ड-कलशप्रतिष्ठान शलाका परिकरप्रतिष्ठा, देवदेवीप्रतिष्ठा, गुरुमूर्तिप्रतिष्ठा, शान्तिस्नात्र-बृहत्स्नात्रमहोत्सवे अत्र आगच्छ आगच्छ, पूजां न प्रति गृहाण गृहाण, पूजायामवतिष्ठ अवतिष्ठ स्वाहा । न:- ॐ नमो नागाय सायुधाय सवाहनाय सपरिजनाय चन्दनं समर्पयामि स्वाहा । सुपऽथी पू४न ४२. ॐ नमो नागाय सायुधाय सवाहनाय सपरिजनाय पुष्पं समर्पयामि स्वाहा । अथवा भोग यायो. ॐ नमो नागाय सायुधाय सवाहनाय सपरिजनाय वस्त्रं समर्पयामि स्वाहा । सहि रेशमी वस्त्र यावं. ॥७॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy