SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ।।६५ ।। प्र ति ष्ठा क ल्प अञ्जन शलाका प्रति ष्ठा दि विधि Jain Education Inter ॐ नमो धनदाय सायुधाय सवाहनाय सपरिजनाय नैवेद्यं समर्पयामि स्वाहा । धैसीहणनो (योजाना सोटनो) લાડવો ચઢાવવો. ॐ नमो धनदाय सायुधाय सवाहनाय सपरिजनाय अक्षतं, ताम्बूलं, द्रव्यं, सर्वोपचारान् समर्पयामि स्वाहा । पान, पीणा योषा, सोपारी, पतासुं, पावली, त४, सवींग, खेलथी वगेरे भूङवु. જાપ :– સ્ફટિકની અથવા સફેદ નવકારવાળીથી નીચેનો મંત્ર ૧૦૮ વાર ગણવો. ॐ ब्लौं हौं कुबेर संवौषट् । ( ५४न हरवावाणा ॐ ह्रीँ कुबेराय नमः । ). अर्थ :- त्रए। वार. मंत्र: ॐ ब्लौं हों कुबेर संवौषट् ।।७।। ८ ईशानदिक्पालपूजनविधिः भांति :- सिते वृषेऽधिरूढच ऐशान्याञ्च दिशो विभुः । सङ्घस्य शान्तये सोऽस्तु, बलिपूजां प्रतीच्छतु । ॥ આલેખ ઃ– નીચેનો મંત્ર બોલી સુખડ વડે ઇશાનનો આલેખ કરવો. मंत्र: ॐ हाँ हूँ हौं हः ईशान संवौषट् स्वाहा । दश दि क्या ल पू 15 tt do न वि धि आध्वानः- ॐ नमो भगवते ईशानाधिपतये वृषाधिरूढाय त्रिशूलहस्ताय सवाहनाय सपरिच्छदाय इह अस्मिन् जम्बूद्वीपे भरतक्षेत्रे मध्यखण्डे अमुकनगरे० अमुकगृहे० जिनबिम्बाञ्जनशलाका-प्रतिष्ठामहोत्सवे, ध्वजदण्ड- कलशप्रतिष्ठा, परिकरप्रतिष्ठा, देवदेवीप्रतिष्ठा, गुरुमूर्तिप्रतिष्ठा, शान्तिस्त्रात्र - बृहत्स्रात्रमहोत्सवे अत्र : ।।।६५ ।। For Private & Person www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy