________________
।।४४।।
-
७ ॐ नमो हरिकान्तदेवीभ्यः स्वाहा । ८ ॐ नमो हरिसहदेवीभ्यः स्वाहा । ९ ॐ नमोऽग्निशिखदेवीभ्यः स्वाहा । । १० ॐ नमोऽग्निमानवदेवीभ्यः स्वाहा । ११ ॐ नमः पूर्णदेवीभ्यः स्वाहा । १२ ॐ नमो वशिष्ठदेवीभ्यः स्वाहा । ४१३ ॐ नमो जलकान्तदेवीभ्यः स्वाहा । १४ ॐ नमो जलप्रभदेवीभ्यः स्वाहा । १५ ॐ नमोऽमितगतिदेवीभ्यः स्वाहा ।। १६ ॐ नमोऽमितवाहनदेवीभ्यः स्वाहा । १७ ॐ नमो वेलम्बदेवीभ्यः स्वाहा । १८ ॐ नमः प्रभञ्जनदेवीभ्यः स्वाहा । १९ ॐ नमो घोषदेवीभ्यः स्वाहा । २० ॐ नमो महाघोषदेवीभ्यः स्वाहा । २१ ॐ नमः कालदेवीभ्यः स्वाहा । २२ ॐ नमो महाकालदेवीभ्यः स्वाहा । २३ ॐ नमः सुरूपदेवीभ्यः स्वाहा । २४ ॐ नमः प्रतिरूपदेवीभ्यः स्वाहा । २५ ॐ नमः पूर्णभद्रदेवीभ्यः स्वाहा । २६ ॐ नमो मणिभद्रदेवीभ्यः स्वाहा ।२७ ॐ नमो भीमदेवीभ्यः स्वाहा । २८ ॐ नमो महाभीमदेवीभ्यः स्वाहा । २९ ॐ नमः किन्नरदेवीभ्यः स्वाहा । ३० ॐ नमः किंपुरुषदेवीभ्यः स्वाहा ।।
३१ ॐ नमः सत्पुरुषदेवीभ्यः स्वाहा । ३२ ॐ नमो महापुरुषदेवीभ्यः स्वाहा । ३३ ॐ नमोऽहिकायदेवीभ्यः स्वाहा ।। शलाका
३४ ॐ नमो महाकायदेवीभ्यः स्वाहा । ३५ ॐ नमो गीतरतिदेवीभ्यः स्वाहा । ३६ ॐ नमो गीतयशोदेवीभ्यः स्वाहा प्रति
३७ ॐ नमः सन्निहितदेवीभ्यः स्वाहा । ३८ ॐ नमः सन्मानदेवीभ्यः स्वाहा । ३९ ॐ नमो धातृदेवीभ्यः स्वाहा । ४० ॐ नमो विधातृदेवीभ्यः स्वाहा । ४१ ॐ नम ऋषिदेवीभ्यः स्वाहा । ४२ ॐ नम ऋषिपालदेवीभ्यः स्वाहा । .४३ ॐ नम ईश्वरदेवीभ्यः स्वाहा । ४४ ॐ नमो महेश्वरदेवीभ्यः स्वाहा । ४५ ॐ नमः सुवक्षोदेवीभ्यः स्वाहा ।। (४६ ॐ नमो विशालदेवीभ्यः स्वाहा । ४७ ॐ नमो हासदेवीभ्यः स्वाहा । ४८ ॐ नमो हासरतिदेवीभ्यः स्वाहा ।।
62
444444
अञ्जन
विधि
111४४।।
Jain Education Intelbonal
For Private & Personal use only
www.jainelibrary.org