SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ प्र./सं. ३/३ २९/५ २३/६ ३२/५ श्लोकानुक्रमणिका प्र./सं. अकिञ्चितकरकं ज्ञेयम् ३२/६ अष्टापायविनिर्मुक्त अकृतोऽकारितश्चान्यैः ६/१ असम्भवीदं यद्वस्तु अक्षयोपशमात्त्याग ८/५ अस्माच्छासनमालिन्या अङ्गेष्वेव जरां यातु २१/६ अस्वस्थस्यैव भैषज्यम् अचिन्त्यपुण्यसम्भार ३१/५ अहिंसासत्यमस्तेयम् अत उन्नतिमाप्नोति २३/८ अहिंसैषा मता मुख्या अत एवागमज्ञोऽपि २२/५ आत्मनस्तत्स्वभावत्वाद् अत: प्रकर्षसम्प्राप्तात् २५/१ आत्मस्थमात्मधर्मत्वात् अत: सर्वगताभासम् ३०/७ आर्तध्यानाख्यमेकम् अत: सर्वप्रयत्नेन २३/५ इत्थं चैतदिहैष्टव्यम् अत्यन्तमानिना सार्द्धम् १२/२ इत्थं जन्मैव दोषोऽत्र अत्रैवासावदोषश्चेद् १८/६ इत्थमाशयभेदेन अदानेऽपि च दीनादे ७/५ इदं तु यस्य नास्त्येव अदोषकीर्तनादेव २०/५ इमौ शुश्रूषमाणस्य अधिकारिवशाच्छास्त्रे __ २/५ इयं च नियमाज्ज्ञेया अन्यस्त्वाहास्य राज्यादि २८/१ इष्टापूर्तं न मोक्षाङ्गम् अन्योऽविमृश्य शब्दार्थ १८/१ इष्टेतरवियोगादि अन्यैस्त्वसंख्यमन्येषाम् २६/२ इष्यते चेत्क्रिया अपकारिणि सद्बुद्धि २९/७ उच्यते कल्प एवास्य अपरायत्तमौत्सुक्यं ३२/७ . उदग्रवीर्यविरहात् अपेक्षा चाविधिश्चैव ८/२ उद्वेगकृद्विषादाढ्यम् अप्रदाने हि राज्यस्य २८/२ उपन्यासश्च शास्त्रेऽस्याः अभव्येषु च भूतार्था ३१/६ ऋषीणामुत्तमं ह्येतत् अभावे सर्वथैतस्या १४/३ एको नित्यस्तथाऽबद्धः अभावेऽस्या न युज्यन्ते १५/८ एतद्विपर्ययाद्भाव अष्टकाख्यं प्रकरणम् ३२/१० एतत्तत्त्वपरिज्ञानात् अष्टपुष्पी समाख्याता ३/१ एतस्मिन्सततं यत्नः १६/५ ३०/४ ३०/५ १०/१ २८/८ १८/४ २७/६ २२/६ २५/५ ३१/८ ४/८ १०/२ १४/८ २७/२ ८/६ १०/३ १५/७ २/७ १०/४ ८/७ १०/८ ९/८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001665
Book TitleAshtakprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorSagarmal Jain
PublisherParshwanath Vidyapith
Publication Year2000
Total Pages190
LanguageSanskrit, Hindi, English
ClassificationBook_Devnagari, Religion, worship, & Principle
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy