SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ -६९) इन्द्रियविचारः २३१ न्धेन संबद्धस्यैव रूपादेः पुरुषादिपटादिविशेषणत्वदर्शनात् । अथ गोमान् धनवानित्यादिषु गोधनादीनां संबन्धरहितानामपि विशेषणत्वं दृश्यत इति चेत् तर्हि तवैव तत्र विशेषणविशेष्यभावो दुर्घटः स्यात् । विशेषणं विशेष्यं च संबन्ध लौकिकी स्थितिम् ।। गृहीत्वा संकलय्यैतत् तथा प्रत्येति नान्यथा ॥ [प्रमाणवार्तिक ३-१४५] इति स्वयमेवाभिधानात् । तस्मात् षोढासंनिकर्षकल्पनं खपुष्पपरिकल्पनमिव प्रतिभासते विचारासहत्वात् । तथा स्पर्शनं वायवीयं न भवति इन्द्रियत्वात् दुःखित्वात् चक्षुषत् , शानकरणत्वात् मनोवदिति च । तथा घ्राणं पार्थिवं न भवति इन्द्रियत्वात् चक्षुर्वत् शानकरणत्वात् मनोवदिति च । तथा रसनमाप्यं न भवति इन्द्रियत्वात् चक्षुर्वत् ज्ञानकरणत्वात् मनोवदिति च। तथा श्रोत्रं नाभसं न भवति इन्द्रियत्वात् चक्षुर्वत् शानकरणत्वात् मनोवदिति च सर्वेषां प्रतिपक्षसिद्धिः। तर्हि इन्द्रियाणां कुतो निष्पत्तिरिति चेत् तत्तदिन्द्रियावरणक्षयोपशमविशिष्टाङ्गोपाङ्गनामकर्मोदयादिति पुद्गलेभ्यस्तेषां निष्पत्तिरिति ब्रूमः। तस्मात् श्रोत्रेन्द्रियस्य नाभसत्वनिषेधेन पौद्गलिकत्वसमर्थनात् रूपादिमत्वसिद्धःमनोद्रव्यं रूपादिम भवति शानकरणत्वात् श्रोत्रवदिति न साध्यविकलोदृष्टान्तः स्यात् । तथा च मनोद्रव्यस्य रूपादिमत्वेन पुद्गलत्वान्न भिन्नद्रव्यत्वम् । संभव है । किन्तु यह वैशेषिक मत के ही अन्य कथन से विरूद्ध है । कहा भी है-' विशेषण, विशेष्य, सम्बन्ध तथा लौकिक स्थिति इन सबका ज्ञान तथा संकलन होनेपर ही वैसी प्रतीति होती है, अन्यथा नही ।' अतः दृश्याभाव एवं समवाय का विशेषणविशेष्यभाव से सम्बन्ध होना संभव नही है । तात्पर्य, संयोग आदि छह प्रकारों से इन्द्रिय और पदार्थों के संनिकर्ष की कल्पना निराधार सिद्ध होती है । स्पर्शन आदि इन्द्रिय ज्ञान के साधन हैं, दुखःरूप हैं तथा इन्द्रिय हैं अतः मन के समान ये सब भी पृथ्वी आदि से उत्पन्न नही हो सकते । तब इन इन्द्रियों की उत्पत्ति कैसे होती है यह प्रश्न हो सकता है। उत्तर है-इन्द्रियों के ज्ञानावरण कर्म के क्षयोपशम से तथा अंगोपांग नामकर्म के उदय से पुद्गलों से ये इन्द्रिय बनते हैं। कणन्द्रिय आकाशनिर्मित नही है, पुद्गलनिर्मित है, उसी प्रकार मन भी पुद्गा निर्मित है-स्पर्शर हित द्रव्य नही है। १ यथा पुरुषः दण्डी पटः भवान् इत्यादि । २ संकलनं कृत्वा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001661
Book TitleVishwatattvaprakash
Original Sutra AuthorBhavsen Traivaidya
AuthorVidyadhar Johrapurkar
PublisherGulabchand Hirachand Doshi
Publication Year1964
Total Pages532
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy