SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ PREFACE : LXXV 45. (ii) Puvvamakāridajogo samādhikāmo tahā maranakāle 1 Na bhavadi parīsahasaho visayasuhe mucchido jīvo || (Bhagavatī–ārādhanā, verse 193.) 46. (i) Puvvim kāriyajogo sāmāhikāmo ya maraṇakālammi Bhavai ya parīsahasaho visayasuhanivārio appā || (Candravedhyaka, verse 120.) (ii) Puvvam kāridajogo sāmādhikāmo tahā maranakāle Hodi parīsahasaho visayasuhaparammuho jīvo || (Bhagavatī-ārādhanā, verse 195.) 47. Indiyasuhasāulao ghoraparīsahaparājiyaparasso I Akadapariyamma kīvo mujjhadi ārāhanākāle || (Bhagavatī-ārādhanā, verse 191.) 48. Lajjāi gāravena ya bahussuyamaena vā'vi duccariam Je na kahanti gurūnami na hu te ārāhagā hunti || (Uttarādhyayana-niryukti, verse 217.) 49. (i) Na vi kāranam tanamao santhāro na vi ya phāsuyā bhūmī| Appā khalu santhāro ha ai visuddhe carittammi || (Samistāraka, verse 53.) (ii) Na vi kāranam tanādosanthāro na vi ya sanghasamavāo | Sādhussa sankilesantassa ya maraṇāvasāŋammi 11 (Bhagavatī–ārādhanā, verse 1667.) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001636
Book TitleAgam 26 Prakirnak 03 Maha Pacchakhana Sutra
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year2003
Total Pages170
LanguageEnglish
ClassificationBook_English, Agam, Canon, Conduct, H000, H001, & agam_mahapratyakhyan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy