SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ 29. (ii) Uddhamadho tiriyamhi du Damsana-nāṇasahagado PREFACE: LXVII kadāņi bālamaraṇāņi bahugāņi | 30. Māyā piyā nhusā bhāyā bhajjā puttā ya orasā luppantassa sakammuṇā || (Uttaradhyayana, verse 6/3.)64 Nālam te mama tāṇāya Edāņi pandiyamaranam aņumarisse || (Müläccārā, verse 75.) 31. Ekko karei kammam ekko Ekko hindadi dīha samsarė | jāyadi maradi ya evam cintehi eyattam || (Mūlācārā, verse 701.) 32. Uvveyamaraṇam jādi-maraṇam niraesu vedaņão ya sambharanto pandiyamaranam aṇumarisse || (Mūlācārā, verse 76.) 33. Egam pandiyamaranam chindai jāīsayāni bahugāni | Tam maranani maridavvamjeņṇamadam summadam hodi|| (Mūlācārā, verse 117.) 34. Samsaracakkavālammi mae savvevi puggalā bahuso | Āhārida ya parināmida ya na ya me gadā titti || (Mūlācārā, verse 79.) 64 Jain Education International 35. Āhāraṇimittam kir macchā gacchanti sattamim pudhavim Saccitto āhāro na kappdi maṇasā vi patthedum || (Mūlācārā, verse 82.) 64 Inspite of slight changes in words, there is a similarity of meaning. For Private & Personal Use Only www.jainelibrary.org
SR No.001636
Book TitleAgam 26 Prakirnak 03 Maha Pacchakhana Sutra
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year2003
Total Pages170
LanguageEnglish
ClassificationBook_English, Agam, Canon, Conduct, H000, H001, & agam_mahapratyakhyan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy