________________
26. Kadapāvo
vi maṇusso aloyaṇanindao gurusayase | Hodi acirena lahuo uruhiya bharovva bhāravaho || (Bhagavati-aradhanā, verse 615.)
27. (i) Savvam pāṇārambham
63Savvamadinnādāṇam
63
(ii) Savvam pāṇāivāyam
Savvamadattādāṇam
28. Rāgena va dosena va
paccakkhāmi tti aliyavayanam ca |
mehunna pariggaham
ceva || (Aturapratyakhyāna, verse 13.) (Ārādhanāpatākā, verse 563.) (Mūlācārā, verse 41.)
paccakkhāī mi aliyavayanam ca
abbambha pariggaham savvahā || (Avaśyaka-niryukti, verse 1284.)
Tam puņa paccakkhāṇam
29. (i) Uddhamahe tiriyammi vi
PREFACE: LXV
maṇapariņāmeņa dūsidam jam tu |
bhāvavisuddham tu ṇādavvam || (Mūlācārā, verse 645.)
Damsaṇa-nāṇasahagao
Jain Education International
mayāņi jīveṇa bālamaraṇāņi |
pandiyamaranam anumarissam || (Aturapratyākhyāna, verse 47.)
"dittādāṇani mehuṇaya in Aradhanāpatākā and "dattādāṇaṁ mehūņa
in Mūlācāra.
For Private & Personal Use Only
www.jainelibrary.org