________________
16: MAHĀPACCAKKHĀŅA PAIŅNAYAM
Maya-pii-bandhūhim samsaratthehim pūrio logo Bahujonivāsieṇam', na ya te tānam ca saranam ca || 43 ||
Ekko karei kammam, ekko aṇuhavai dukkayavivāgam | Ekko samsarai jio, jara-marana-cauggaīguvilam || 44 ||
Uvveyanayam jammaṇa-maraṇam, naraesu veyaṇão vā | Eyaim sambharanto, Pandiyamaranam marīhāmi || 45 ||
Uvveyanayam jammaṇa-maranam, tiriesu veyaṇão vā | Eyaim sambharanto, Pandiyamaranam marīhāmi || 46 ||
3Uvveyaṇayam jammaṇa-maraṇam, maṇuesu veyaṇāo vā | Eyaim sambharanto, Pandiyamaranam marīhāmi || 47 ||
3Uvveyaṇayam jammaṇa-maraṇam, cavanam ca devalogão | Eyaim sambharanto, Pandiyamaranam marīhāmi || 48 ||
Ekkam Pandiyamaraṇam, chindai jāīsayāim bahuyāim | Tam maranam mariyavvam, jeņa mao summao hoi || 49 ||
Kaiyā nu tam sumaranam,
Suddho
2
"ehimi na, Pu. Să. |
"vvevana", Sam. |
Jain Education International
Pandiyamaranam Jiņehim pannattam |
marīhāmi? || 50 ||
uddhiyasallo,
pãovagao
For Private & Personal Use Only
www.jainelibrary.org