________________
34 : GACCHĀYĀRA PAINNAYAM
Sīvanami tunnanam bharaṇami gihatthān,ani tu jā karé Tilla-uvattanami vā vi, appaņo ya parassa ya || 113 ||
Gacchai Uvvattei
savilāsagaī
sarīrami
sayanīyami tūliya siņānamāīnijā
sabibboyam |
kuņai || 114 ||
Gehesu Taruņāi
gihatthānami gntūna kahā
ahivadante anujāņe, să
kahei kāhīyā i padinīyā || 115 ||
Vuddhānani tarunānam rattimi ajjā jā dhammani Sā ganiņī Gunasāyara! padanīyā hoi gacchassa || 116 ||
Jattha ya samanīņa masarkhadāimi gacchammi neva jāyanti | Tani gacchami gacchavarani, gihatthabhāsāo no jattha || 117||
Jo jatto vā jāo nā"loyai divasa pakkhiyam vā vi i Sacchandā! samaņio, mayahariyāe na thāyanti || 118 ||
Vintaliyāņi paunjanti, gilāņa-sehīņa neya? tappanti | Anagādhe āgādhami karenti, āgādhi anagādham || 119 ||
1
"dāu va savane maya", Sam. neva tippanti, Sā. |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org