SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ 34 : GACCHĀYĀRA PAINNAYAM Sīvanami tunnanam bharaṇami gihatthān,ani tu jā karé Tilla-uvattanami vā vi, appaņo ya parassa ya || 113 || Gacchai Uvvattei savilāsagaī sarīrami sayanīyami tūliya siņānamāīnijā sabibboyam | kuņai || 114 || Gehesu Taruņāi gihatthānami gntūna kahā ahivadante anujāņe, să kahei kāhīyā i padinīyā || 115 || Vuddhānani tarunānam rattimi ajjā jā dhammani Sā ganiņī Gunasāyara! padanīyā hoi gacchassa || 116 || Jattha ya samanīņa masarkhadāimi gacchammi neva jāyanti | Tani gacchami gacchavarani, gihatthabhāsāo no jattha || 117|| Jo jatto vā jāo nā"loyai divasa pakkhiyam vā vi i Sacchandā! samaņio, mayahariyāe na thāyanti || 118 || Vintaliyāņi paunjanti, gilāņa-sehīņa neya? tappanti | Anagādhe āgādhami karenti, āgādhi anagādham || 119 || 1 "dāu va savane maya", Sam. neva tippanti, Sā. | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001634
Book TitleAgam 30 Prakirnak 07 Gacchachar Sutra
Original Sutra AuthorN/A
AuthorD S Baya
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year2004
Total Pages106
LanguageEnglish
ClassificationBook_English, Agam, Canon, Ethics, H000, H001, & agam_gacchachar
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy