SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ 2: GACCHĀYĀRA PAINṆAYAM GACCHĀYĀRA PAIṆṆAYAṀ MANGALAMABHIDHEYAM CA Namiūna Mahāvīram tiyasindanamamsiyam Mahābhāgam | Gacchāyāram kiñcī uddharimo suyasamuddão || 1 || UMMAGGAGAMIGACCHASAMVĀSE HĀNĪ Atthege Goyamā Gacchammi samvasittāṇam ! SADĀYĀRAGACCHASAṀVĀSE GUNAIM Jāmaddham jāma diņapakkham māsam samvaccharam pi vā│ Sammaggapatt,hie gacche samvasamāṇassa Goyama ! || 3 || Liia-alasamāṇassa vimanam 1Pekkhovikkhai annesini mahāṇubhāgāņa sāhuṇam || 4 || 1 1 pāṇī je ummagapaitthie bhamai bhavaparamparam || 2 || Vīrienam tu jīvassa pāve Jammantarakae savvathāmesu Ujjamam 2Lajjam sankam aikamma Jain Education International nirucchāhassa J ghora-vīratavaiyam I tassa viriyam samucchale || 5 || Pakkhāvikkhri. Sa. Pekkhāvikkhii, except in Je. and Să. || 2 Īsakkā sankam bhaya lajjā tassa, Sam Ikäsanta bhaya lajjā tassa, Pu. || samucchaliena Goyamā ! pāṇī muhuttena niddahe || 6 || For Private & Personal Use Only www.jainelibrary.org
SR No.001634
Book TitleAgam 30 Prakirnak 07 Gacchachar Sutra
Original Sutra AuthorN/A
AuthorD S Baya
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year2004
Total Pages106
LanguageEnglish
ClassificationBook_English, Agam, Canon, Ethics, H000, H001, & agam_gacchachar
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy