SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ GACCHĀCĀRA PRAKĪRNAKA : ix 06 34 08 08 04 20 12 Sīso vi verio so u Sivanam tunnanam bharanam Sīyāvei vihāram suhasīla Sa eva bhavvasattānam Sacchandayārim dussīlam Sāhussa natthi loe ajjāsarisī Sairī bhavanti anavekkhayāi Samviggā bhīyaparisā ya Samā sīsa-padicchīnam Sammaggamaggasampatthiyāna Sangahovaggaham vihiņā Sankhevenam mae Somma! Savvathesu vimutto sāhū Savvattha itthivaggammi Suddham susāhumaggam Sūnārambhapavattam gaccham 018 113 023 026 010 070 038 128 127 035 015 040 068 067 032 102 38 10 06 12 20 20 10 30 т 04 Tīyāṇāgayakāle keī hohinti Tam pi na rūva-rasattham Tamhā niunami nihāleumi Tamhā sammam nihāleuni Tammulam samsāram janei Therassa tavassissa na bahussuyassa Titthayarasamo sūrī Tumhārisā vi Munivara ! 037 12 058 18 007 105 133 064 027 01906 02 10 Ujjamam savvathāmesu Ummaggamaggasampatthiyāna Ummaggathie sammagganāsae Ummaggathio ekko vi nāsae 005 031 029 030 10 10 Vīrienam tu jīvassa Vajjeha appamattā ajjā 006 063 02 18 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001634
Book TitleAgam 30 Prakirnak 07 Gacchachar Sutra
Original Sutra AuthorN/A
AuthorD S Baya
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year2004
Total Pages106
LanguageEnglish
ClassificationBook_English, Agam, Canon, Ethics, H000, H001, & agam_gacchachar
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy