SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ 20: SĀRĀVALI-PAINNAYAM Titthāna titthjatta sammam no hoi Māņuse loe Jāva na dittho vihiņā Pundario girī suratthae || 65 || Jami kinci namatittham sagge pāyāli Māņuse loe Tam sayalameva dittham Pundarie vandie sante || 66 || Kevalanāṇuppattī nivvāṇam asi savvasāhūṇam Pundarie vandittä savve te vandiya tittha || 67 Atthavai Sammee Pāvā-Campai Ujjilanage ya T Vandittä punnaphalam sayaguniyam tam pi Pundarie || 68 || Puyākaraṇe punnam egagunami, sayagunṇam ca paḍimãe | Jinabhavaneņa sahassam, ṇantagunam palane hoi || 69 || Chattam jhayam paḍāgami camarabhingara-ṇhāṇakalasāim | Balithalam Settuñje dinto Vijjāharo hoi || 70 || Veyaddhe ya Gunaddhe dunha vi sedhīna hoi so rāyā | Rahadānam dāūnam Settunje titthathāṇammi || 71 ||. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001633
Book TitleSaravali Painnayam
Original Sutra AuthorN/A
AuthorD S Baya
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year2004
Total Pages122
LanguageEnglish
ClassificationBook_English, Agam, Canon, History, & agam_anykaalin
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy