SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ PREFACE : LIX 30. (i) Jami Tam ajjiyam carittam desūņāe vi puvvakodīe pi kasāiyamitto nāsei naro muhutteņa || (Titthogāli, verse 1201.) ajjiyami carittam desūņāe ya puvvakodie | pi kasāiyamitto hārei naro muhutteņa || (Arādhanāpatākā, 1, verse 666.) (ii) Jami Tam 31. (i) Jai uvasantakasão, lahai anantami puno vi padivāyam | Na hu bhe vīsasiyavvam, thove ya kasāyasesammi || (Āvaśyaka Niryukti, verse 119.) (ii) Jati uvasantakasāo, labhati anantam puno vi paờivātim | Na hu bhe vīsasitavvami, thove ya kasāyasesammi || (Višeşavaśyaka Bhāșya, verse 1306.) 32. Nahu sujjhaī sasallo jaha bhaniyam sāsaņe dhuyarayāṇam | Uddhariyasavvasallo sujjhai jīvo dhuyakileso || (Oghaniryukti, verse 798.) 33. (i) Ego me sāsao appā, nāņadansaņasañjutto | Sesā me bāhirā bhāvā savve sañjogalakkhaņā || (Uttaradhyayanasutra, 9/p.143.) (ii) Ego me sāsao appā, nāņadansaņasañjuo | Sesā me bāhirā bhāvā savve sañjogalakkhaņā || (Iñātādharmakathāsütra, p. 97.) Āturapratyākhyāna, verse 27.) (Ārādhanāpatākā, verse 67.) (Āturapratyākhyānā, 1, verse 29.) (iii)Ekko me sāsao appā, nāņadansaņalakkhaņo | Sesā me bāhirā bhāvā savve sañjogalakkhaņā || (Mahāpratyākhyāna, verse 16.) (iv)Eo me sassao appā, nāņadansaņalakkhaņo Sesā me bāhirā bhāvā savve sañjogalakkhaņā || (Mūlācāra, part 1, verse 48.) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001631
Book TitleAgam 30 Prakirnak 07 Candavejjhayam Sutra
Original Sutra AuthorN/A
AuthorD S Baya
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year2001
Total Pages148
LanguageEnglish
ClassificationBook_English, Agam, Canon, Discourse, & agam_chandravedhyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy