SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ PREFACE : XLIX (ii) Nāņam payāsayam ciya gutti, visuddhiphalam ca jam caraṇami | Mokkho ya dugādhīņo caraṇam ņāṇassa to sāro || (Viseşāvaśyaka bhāșya, verse 1127.) (iii)Nānam payāsao sādhao tavo sañjamo ya guttikaro | Tinham pi samāoge mokkho Jiņasāsaņe dițțho || (Bhagavati-Ārādhanā, part I, verse 768.) (iv)Nāņam payāsao tao sādhao sañjamo ya guttikaro | Tinham pi sampajoge hodi hu Jiņasāsaņe mokkho || (Mūlācāra, part II, verse 901.) 7. Kim etto latthayarami acchoratarami va sundaratarami vā ? | Candamiva savvalogā bahussuyamuham paloenti || (Maraṇavibhakti, verse 144.) 8. (i) Jahā suī sasuttā padiyā vi na viņassai 1 Tahā jīve sasutte samsāre na viņassai ||| (Uttarādhyayanasūtra, 29/60.) (ii) Suī jahā sasuttā, na nassaī kayavarammi padiyā vi | Jīvo vi tahā sasutto na nassai gao vi samsāre || (Bhaktaparijñā, verse 86.) (iii)Suī jahā sasuttā ņa massadi du pamādadosena Evam sasuttapuriso ņa massadi tahā pamādadoseņa || (Mülācāra, part II, verse 973.) (iv)Puriso vi jo sasutto ņa viņāsai so gao vi samsāre | Saccedaņa paccakkham ņāsadi tam so adissamāṇo vi || (Sūtra Pāhuda, verse 4.) 9. (i) Jāva ya suī na nāsai, jāva ya joga na te parāhīņa | Saddhā va jā na hāyai, indiya jogā aparihīņa || (Maranavibhakti, verse 154.) (ii) Suttami hi jāņamāņo bhavassa bhavaṇāsaņami ca so kunadi | Suī jahā asuttā ņāsadi sutte sahā no vi || (Sūtrapāhuda, verse 3.) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001631
Book TitleAgam 30 Prakirnak 07 Candavejjhayam Sutra
Original Sutra AuthorN/A
AuthorD S Baya
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year2001
Total Pages148
LanguageEnglish
ClassificationBook_English, Agam, Canon, Discourse, & agam_chandravedhyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy