SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ 144 SAMAYASARA भुज्जतस्स विविवि सच्चित्ताचित्तमिस्सिए दव्वे | संखस्स सेदभावो ण वि सक्कदि किण्हगो काउं ॥ २२० ॥ Jain Education International bhumjjamtassa vi vivihe saccittacittamissie davve sankhassa sedabhāvo na vi sakkadi kinhago kāum (220) भुञ्जानस्यापि विविधानि सचित्ताचित्तमिश्रितानि द्रव्याणि । शंखस्य श्वेतभावो नापि शक्यते कृष्णकः कर्तुम् ॥ २२० ॥ तह पाणिस्स दु विविहे सच्चित्ताचित्तमिस्सिए दव्वे | भुज्जतस्स वि गाणं ण सक्कमण्णाणदं णेदुं ॥ २२१॥ taha nanissa du vivihe saccittacittamissie davve bhujjantassa vi nanam na sakkammnānadan neduiz (221) तथा ज्ञानिनोऽपि विविधानि सचित्ताचित्तमिश्रितानि द्रव्याणि । भुञ्जानस्यापि ज्ञानं न शक्यमज्ञानतां नेतुम् ॥२११॥ 220 and 221. The conch-fish may eat and assimilate various things, animate, inanimate, and mixed, and yet the white colour of its shell cannot be changed into black by the things assimilated. In the same way the enlightened Knower may enjoy various objects, animate, inanmiate, and mixed, and yet his nature of knowledge cannot be converted into nescience by the things so enjoyed. जइया स एव संखो सेदसहावं तयं पजहिदूण | गच्छेज् किण्हभावं तइया सुक्कऩणं पजहे ॥ २२२॥ jaiya sa eva samkho sedasahāvam tayam pajahidūņa gacchej.ja kinhabāvai taiyā sukkattanain pajahe (222) यदा स एव शंखः श्वेतस्वभावं प्रहाय । गच्छेत् कृष्णभावं तदा शुक्लत्वं प्रजह्यात् ॥ २२२॥ तह णाणी विहु जइया णाणसवावं तयं पजहिदूण | अण्णाणेण परिणदो तइया अण्णाणदं गच्छे ॥२२३॥ taha nani vihu jaiyā nāṇasahāvam tayam pajahidūņa annānena parinado taiyā annānadam gacche (223) तथा ज्ञान्यपि खलु यदा ज्ञानस्वभावं तकं प्रहाय । अज्ञानेन परिणतस्तदा अज्ञानतां गच्छेत् ॥ २२३॥ 222 and 223. The very same conch-fish (irrespective of the fact whether it eats other things or not) may intrinsically For Private & Personal Use Only www.jainelibrary.org
SR No.001607
Book TitleSamayasara
Original Sutra AuthorKundkundacharya
AuthorHiralal Jain, A N Upadhye
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages370
LanguageEnglish
ClassificationBook_English, Religion, & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy