SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ गुणश्रेणिविशेषका निर्देश सं० टी०-अथावतारकापूर्वकरणचरमसमये अपकृष्टद्रव्यादसंख्येयगुणहीनं द्रव्यमपकृष्य अवतारकसूक्ष्मसाम्परायप्रथमसमयारब्धात् पौराणिकगुश्रेण्यायामात् संख्यातगुणायाममवस्थितगुणश्रेणिनिक्षेपमवतारकाप्रमत्तः अधःप्रवृत्तकरणप्रथमसमये करोति । विशुद्धहान्यापकृष्टद्रव्यहानिः गुणधण्यायामः संख्येयगुणोऽप्यन्तर्मुहूर्तमात्र एवं नाधिकः ॥३४३।। अवस्थितगुणश्रेणिः गलि-- तावशेषगुणश्रेणिः स० चं०-ताका प्रथम समयविष उतरनेवाला अपूर्वकरणका अंत समयविषै जेता द्रव्य अपकर्षण कीया ता” असंख्यातगुणा घटता द्रव्यकौं अपकर्षणकरि गुणश्रेणि करै है। सूक्ष्मसाम्परायका प्रथम समयविषै जाका प्रारंभ भया ऐसा पुराणा गुणश्रेणिका आयाम” संख्यातगुणा है तो भी अंतर्मुहूर्त्तमात्र याका अवस्थित आयाम जानना । इहाँ विशुद्धता की हानि होनेरौं गुणश्रेणिविषै द्रव्यका प्रमाण घटि गया आयामका प्रमाण बधि गया है ॥३४३।। अथ पुराणगुणश्रेण्यनुवादार्थमाह ओदरसुहुमादीदो अपुव्वचरिमो ति गलिदसेसे व । गुणसेढीणिक्खेवो सट्टाणे होदि तिढाणं ।।३४४॥ अवतरसूक्ष्मादितो अपूर्वचरम इति गलितशेषो वा। गुणश्रेणीनिक्षेपः स्वस्थाने भवति त्रिस्थानम् ॥३४४॥ सं० टी०-अवतारकसूक्ष्मसाम्परायप्रथमसमयादारभ्यावतारकापूर्वकरणचरमसमयपर्यंतं ज्ञानावरणादिकर्मणां गणण्यायामो गलितावशेषमात्र एव नावस्थितः प्रवृत्तः । अयं तु विशेषः-मोहनीयस्यावतारक सूक्ष्मसाम्परायप्रथमसमयात्प्रभृति कियन्तमपि कालमवस्थितिस्वरूपेण गुणश्रेणिनिक्षेपो भूत्वा ततः परं गलितावशेषायामेन ज्ञानावरणादिकर्मगुणश्र ण्यायामसदृशो जात इति त्रिषु स्थानेषु वृद्ध्यावस्थितिगुणश्रण्यायामदर्शनात । तत्कथम् ? अवतारकसूक्ष्मसाम्परायकाले सर्वत्रावस्थितिस्वरूपेण, स्पर्धकगतलोभाकर्षणे एकवारवृद्ध्या बादरलोभवेदकाद्धापर्यन्तमवस्थितस्वरूपेण, पुनर्मायापकर्षणे द्वितीयवारवृद्धया मायावेदककालपर्यन्तमवस्थितस्वरूपेण, समयअधापवत्तकरणे णिक्खेवो सो अंतोमहत्तिओ तत्तिओ चेव । वही १० १९१३-१९१४ । १. तेण परं सिया बड्ढदि सिया हायदि सिया अवट्ठायदि । वही पृ० १९१५ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy