SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ २४६ लब्धिसार अवरस्मिन् बहुकं ददाति हि विशेषहीनक्रमेण चरमे इति । ततोऽनंतगुणोनं विशेषहीनं तु स्पर्धके ॥२८८॥ सं० टी०--द्वितीयसमयकृतापूर्वाकृष्टीनां मध्ये जघन्यकृष्टौ बहुद्रव्यं ददाति । पुद्वितीयापूर्वकृष्टयादिषु पूर्वकृष्टिचरमकृष्टिपर्यंतासु कृष्टिषु विशेषहीनक्रमेण द्रव्यं निक्षिपति । तस्मात्पूर्णचरमकृष्टिनिक्षिप्तद्रव्यात्पूर्वस्पर्धकादिवर्गणायां निक्षिप्तद्रव्यमनंतगुणहीनं । ततः परे द्वितीयादिवर्गणासु नाना गुणहानिसंबंधिनीषु चरमगुणहानिचरमवर्गणापयंतासु तत्तदगणहानिगतविशेषहानक्रमण द्रव्यं ददाति । अत्र द्वितीयसमयापकृष्टकृष्टि सबंधिद्रव्यस्य व १२ । प्रथमद्वितीयसमयकृतपूर्वापूर्वकृष्टिषु निक्षेपविधानविशेषोऽस्ति । तं श्रीमाधवचंद्रविद्य ओप a देवपरमोपदेशानुसारेण वयं व्याख्यास्यामः । तद्यथा द्वितीयसमयकृतापूर्वकृष्टीनां मध्ये जघन्यकृष्टावधस्तनशीर्ष विशेषद्रव्यं मुक्त्वा अवशिष्टद्रव्यत्रये अधस्तनकृष्टि द्रव्यात व १२ १६ ४ अस्मादेककृष्टि द्रव्यं व १२ १६ ४ मध्यखंडद्रव्यात् ४ ओ प ४१६ - ४ ख ओa aख ख २ ओ प ४१६ - ४ ख ओ aख ख २ । ख ओa व १२ 2 = ४ अस्मादेकखंडद्रव्यं व १२ a = उभयद्रव्यविशेषादस्मात् व १२ ।। १० ४४ ओ प ४ ओ प ४ ओ प ४१६ -४ ख ख २ aख a ख ख२ ख पूर्वापूर्वकृष्टयायामद्वयमात्रविशेषांश्च गृहीत्वा व १२a १०। निक्षपति, अतएव जघन्यकृष्टौ निक्षिप्त ओ प ४१६-४ ख ख ख २ द्रव्यं बहुकमित्युक्तम् । पुनरधस्तनकृष्टिद्रव्यादेककृष्टिद्रव्यं मध्यमखण्डद्रव्यादेकखण्डद्रव्यमुभयद्रव्यविशेषद्रव्याद्रूपोन पूर्वापूर्वाकृटयायाममात्रविशेषांश्च गृहीत्वा द्वितीयसमयकृतापूर्वकृष्टीनां द्वितीयकृष्टौ निक्षपति । अतएव जघन्यकृष्टिनिक्षिप्तद्रव्यादिकमेकेनोभयद्रव्यविशेषेण हीतमित्युक्तम् । पुनरधस्तनकृष्टिद्रव्यादेककृष्टिद्रव्यं मध्यमखण्डद्रव्यादेकखण्डद्रव्यमुभयद्र व्यविशेषद्रव्याद् द्विरूपोनपूर्वापूर्वकृष्ट्यायाममात्रविशेषांश्च गृहीत्वा द्वितीयसमयकतापूर्वकृष्टीनां तृतीयकृष्टौ निक्षपति । इदमपि द्वितीयकृष्टिनिक्षिप्तद्रव्याद्विशेषहीनं भवति । एवं चतुर्थादिषु द्वितीयसमयकृतापूर्वकृष्टिचरमकष्टिपर्यन्तास्वपूर्वकृष्टिष्वधस्तनकृष्टिद्रव्याद कैककृष्टिद्रव्यं मध्यमखण्डद्रव्यादेकैकखण्डद्रव्यमुभयद्रव्यविशेषद्रव्यादधोऽतीतकृष्टयायामन्यूनपूर्वापूर्वकृष्ट्यायाममात्रविशेषांश्च गृहीत्वा तत्र तत्र निक्षपति । तत्राधस्तनकृष्टिद्रव्यादेककृष्टिद्रव्यं मध्यमखण्डद्रव्यादेकखण्डद्रव्यमुभयद्रव्यविशेषद्रव्याद्रूपोनापूर्वकृष्टयायामन्यूनपूर्वापूर्वकृष्टयायाममात्र विशेषांश्च गृहीत्वा द्वितीयसमयकृतापूर्व कृष्टीनां चरमकृष्टौ निक्षपति । एवं निक्षिप्तेऽधस्तनकृष्टिद्रव्यं सर्व समाप्तम् । एवं त्रिद्रव्यन्यासः कथितः । पुनर्मध्यमखण्डद्रव्यादेकखण्डद्रव्यमभय Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy