SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २१० लब्धिसार अथोदीरणादिद्रव्याल्पबहुत्वप्रदर्शनार्थमिदमाह संढादिमउवसमगे इट्ठस्स उदीरणा य उदओ य । संढादो संकमिदं उवसमियमसंखगुणियकमा' ।। २५३ ।। षण्ढादिमोपशामके इष्टस्योदीरणा च उदयश्च । षण्ढात् संक्रमितमुपशमितमसंख्यगुणितक्रमः ॥ २५३ ॥ सं० टी०-नसकवेदोपशमकस्य प्रथमसमये विवक्षितस्योदयप्राप्तस्य पंवेदस्योदीरणा द्रव्यमिदंस। १२- । २ तत्कालापकृष्टस्य पल्यासंख्यातकभागेन भक्तस्य बहुभागमुपरितनस्थितौ दत्वा तदेक७ १० । ४८ । ओ पप aaa भागं पुनः पल्यासंख्यातभागेन खण्डयिन्वा बहभागं गुणश्रेण्यां निक्षिप्य तदेकभागस्यैवोदयनिक्षेपणात् । तस्मादुदीरणाद्रव्यात्तदात्वे वेदस्यैवोदयमानं द्रव्यमसंख्यातगुणं स । १२- । २ गुणश्रेण्यां प्राग्निक्षिप्तपल्या ७।१०। ४८ । ओ प ८५ . aa संख्यातबहुभागमात्रत्वात् । तस्मादुदयद्रव्यान्नपुंसकवेदस्य संक्रमणद्रव्यमसंख्यातगुणं स । १२-1 ४२ तद्भाग ७।१०। ४८ गु हारादसंख्यातगुणहीनेन गुणसंक्रमभागहारेण खण्डितकभागमात्रत्वात् तदात्वे नपुंसकवेदस्योपशमनफालिद्रव्यमसंख्यातगुणं-स a। १२- । ४२ तद्भागहारादसंख्यातगुणहीनेन भागहारेण खण्डितकभागमात्रत्वात् । एवं ७। १० । ४८ । गु द्वितीयादिसमयेषु चरमसमयपर्यन्तेषूदीरणाद्रव्यचतुष्टयाल्पबहुत्वं नेतव्यम् ॥२५३॥ उदीरणादिरूप द्रव्यके अल्पबहुत्वका निर्देश स० चं०-नपुंसकवेदके उपशमकका प्रथम समयविषै विवक्षित उदयकौं प्राप्त भया जो पुरुषवेद ताका सर्व द्रव्यकौं अपकर्षण भागहारका भाग देइ तहां एक भागकौं पल्यका असंख्यातवां भागका भाग देइ बहभाग उपरितन स्थितिविषै दीया। अवशेष एक भागकौं पल्यका असंख्यातवां भागका भाग देइ बहुभाग गुणश्रेणिविषै, एक भाग उदयावलीविषै दीया सो उदयावलीविषै जो दीया सो यहु उदीरणा द्रव्य जेता है तातै तिसही पुरुषवेदका उदय द्रव्य असंख्यातगुणा है । जातें पूर्व गुणश्रेणिका द्रव्य इस निषेकनिविषै दीया था सो पल्यका असंख्यातवाँ भागका भाग दीएँ बहुभागमात्र है। बहुरि तिसरौं नपुंसकवेदका द्रव्य संक्रमण करि पुरुष वेदरूप भया सो असंख्यातगुणा है, जातें तिस भागहारतें गुणसंक्रम भागहारका प्रमाण असंख्यातगुणा घटता है। बहुरि तात नपुंसकवेदको उपशम फालिका द्रव्य असंख्यातगुणा है, जातै तहाँ भागहार तिस भागहारके असंख्यातवें भागमात्र है । ऐसैं ही द्वितीयादि समयनिविषै भी अल्पबहुत्व जानना ॥२५३॥ १. णवुसयवेदस्स पढमसमयउवसाभगस्स जस्स वा तस्स वा कम्मस्स पदेसग्गस्स उदीरणा । उदयो असंखेज्जगुणो । णवुसयवेदस्स पदेसग्गमण्णपयडिसंकमिज्जमाणयमसंखेज्जगुणं । उक्सामिज्जमाणयमसंखेज्जगुणं । एवं जाव चरिमसमय उवसंते त्ति । वही पृ० २७२ से २७४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy