SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ अथ चारित्रोपशमनाधिकारः ॥ ४ ॥ अथ चारित्रमोहोपशमनं परममंगलपूर्वकं प्रतिजानीते उवसमिसकल: (?) उपशमित सकल दोषानुपशान्तकषायवीतरागान्तानुपशमकान् प्रणम्य कषायोपशमनं वक्ष्यामीति । अथ चारित्रमोहोपशमनाभिमुखस्य स्वरूपमाह उवसमचरियाहिमुहा वेदगसम्मो अणं विजोयित्ता | अंतोमुहुत्तकालं अधापवतोsपमत्तो य ।। २०५ ।। उपशमचरित्राभिमुखो वेदकसम्यक् अनं वियोज्य | अन्तर्मुहूर्तकाल अधाप्रवृत्तोऽप्रमत्तश्च ॥ २०५ ॥ सं० टी० –उपशमचारित्राभिमुखो वेदकसम्यग्दृष्टिर्जीवः प्रथम मनन्तानुबन्धिचतुष्टयं प्रागुक्तविधिना विसंयोज्यान्तर्मुहूर्तकालपर्यन्तमथाप्रवृत्ताप्रमत्ताभिधानः स्वस्थानाप्रमत्तः प्रमत्ताप्रमत्तपरावृत्तिसहस्राणि कुर्वन् विश्राम्यति । ततः परं दर्शनमोहत्रयं क्षपयित्वा क्षायिकसम्यग्दृष्टिः सन् कश्चिज्जीवश्चारित्रमोहमुपशमयितु प्रारभते । तस्य दर्शनमोहक्षपणा विधिना प्रागुक्तेनेति नेह पुनरुच्यते । यः पुनद्वितीयोपशमसम्यक्त्वेनोपशमश्रेणिमारोहति तस्य दर्शनमोहोपशमविधानप्रतिपादनार्थमिदमाह । २०५ ।। अब उपशमचारित्रका विधान करते हैं अथ उपशान्त कीएं हैं सकल दोष जिनि ऐसे उपशान्त कषाय वीतराग तिनहि प्रणाम करि उपशम चारित्रका विधान कहिए है सं० चं० — उपशमचारित्रके सन्मुख भया वेदक सम्यग्दृष्टि जीव सो पहिलें पूर्वोक्त विधान अनन्तानुबन्धीका विसंयोजन करि अन्तर्मुहूर्तकाल पर्यन्त अधःप्रवृत्त अप्रमत्त कहिए स्वस्थान अप्रमत्त हो है । तहाँ प्रमत्त अप्रमत्तविषै हजारोंवार गमनागमन करि पीछे अप्रमत्तविषै विश्राम करे है। तहाँ पीछें कोई जीव तीन दर्शन मोहकों खिपाइ क्षायिक सम्यग्दृष्टी होइ चारित्र मोहके उपशमनका प्रारम्भ करे ताकैं तो क्षायिक सम्यक्त्व होनेका विधान पूर्वे कह्या है सो जानना । बहुरि कोई जीव द्वितीयोपशम सम्यक्त्व सहित उपशम श्रेणि चढ़े ताके दर्शनमोहके उपशमनका विधान कहिए है || २०५ ।। Jain Education International ततो तियरणविहिणा दंसणमोहं समं खु उवसमदि । सम्मत्तप्पत्तिं वा अण्णं च गुणसेढिकरणविही ॥। २०६ ।। ततः त्रिकरणविधिना दर्शनमोहं समं खलु उपशमयति । सम्यक्त्वोत्पत्तिमिव अन्यं च गुणश्रेणिकरणविधिः ॥ २०६ ॥ सं० टी० - ततः स्वस्थानाप्रमत्तोऽन्तर्मुहूर्तमात्रं विश्रम्य पुनर्वशुद्धिमापूरयन् करणत्रयं विधाय दर्शनमोहं युगपदेवोपशमयति । तत्रापूर्वकरणप्रथमसमयादारभ्य स्थित्यनुभागकाण्डकघातो गुणश्रेणिनिर्जरा च गुणसंक्रमणं विना अन्यत्सर्वं विधानकं प्रथमोपशमसम्यक्त्वोत्पत्तौ यथा प्ररूपितं तथात्रापि द्रष्टव्यम् । अनन्तानुबन्धिविसंयोजनेऽपि पूर्ववदेव स्थितिखण्डनादिविधानं ज्ञातव्यम् ।। २०६ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy