SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ संयमके भेदोंका निर्देश १६३ श्रुतज्ञानके स्थानवत् स्थाननिकी अनुक्रमतें ऊपरि ऊपरि रचना करनी। इहां अनन्तभागादिक वृद्धि विशुद्धताकी अपेक्षा जाननी तहाँ नीचेके स्थान प्रतिपातगत हैं। प्रतिपद्यमान तिनके ऊपरि हैं। अनुभयगत तिनके भी ऊपरिवर्ती हैं। ते प्रत्येक असंख्यातलोकमात्र हैं। तहाँ असंख्यात. लोकमात्रबार षट्स्थानपतित वृद्धि सम्भवै है ।। १९३ ॥ तेषु प्रतिपातस्थानभेदं प्रदर्शयितुमिदमाह पडिवादगया मिच्छे अयदे देसे य होंति उवरुवरि । पत्तेयमसंखमिदा लोयाणमसंखछट्ठाणा' ॥ १९४ ॥ प्रतिपातगतानि मिथ्ये अयते देशे च भवंति उपर्युपरि । प्रत्येकमसंख्यमितानि लोकानामसंख्यषट्स्थानानि ॥ १९४ ॥ सं० टी०-मिथ्यात्वे प्रतिपाताभिमुखं सकलसंयमलब्धिस्थानं चरमसमये तीव्रसंक्लेशवशात्सर्वजघन्यं भवति । ततः परमसंख्यातलोकमात्राणि षट्स्थानानि गत्वा तद्योग्यसंक्लेशवशेन मिथ्यात्वप्रतिपाताभिमुखं सकलसंयमलब्धिस्थानमुत्कृष्टं तच्चरमसमये भवति । ततः परमसख्यातलोकमात्राणि षट्स्थामान्यन्तरयित्वाऽसंयमप्रतिपाताभिमुखं जघन्यं सकलसंयमलब्धिस्थानं चरमसमये तद्योग्यसंक्लेशवशेन भवति । ततः परमसंख्यातलोकमात्राणि षट्स्थानानि गत्वा असंयमप्रतिपाताभिमुखसकलसंयमलब्धिस्थानमुत्कृष्टं तच्चरसमये तद्योग्यसंक्लेशवशाद् भवति । ततः परमसंख्यातलोकमात्राणि षटस्थानान्यतीत्य तद्योग्यसंक्लेशा शसंयमप्रतिपाताभिमुखं जघन्यं सकलसंयमलब्धिस्थानं तच्चरसमये भवति । ततः परमसंख्यातलोकमात्राणि षट्स्थानानि गत्वा तद्योग्यसंक्लेशवशेन देशसंयमप्रतिपाताभिमुखमुत्कृष्टं सकलसंयमलब्धिस्थानं तच्चरसमये भवति । एवं प्रतिपातस्थानानि तद्विषयस्वामिभेदात्त्रिविधानि । तत्र त्रीणि जघन्यानि तीव्रसंक्लेशाविष्टस्य भवन्ति । त्रीण्युत्कृष्टानि तद्योग्यमन्दसंक्लेशाविष्टस्य भवन्ति ।। १९४ ॥ प्रतिपातस्थानोंका कथन सं० चं०-तहाँ प्रतिपातगत स्थान सकलसंयमतें भ्रष्ट होतें ताका अन्तसमयविर्षे पाइए है। तहाँ जघन्यतै लगाय असंख्यातलोकमात्र स्थान तो मिथ्यात्वकौं जो सन्मुख होइ तिनकै होइ। तिनके ऊपरि असंख्यातलोकमात्र स्थान जे जीव असंयतकौं सन्मुख होइ तिनकै हो हैं। तिनके ऊपरि असंख्यातलोकमात्र स्थान जे जीव देशसंयतकों सन्मुख होइ तिनके हो हैं। ऐसे प्रतिपात स्थान तीन प्रकार हैं। तहाँ तीनों जायगा जघन्य स्थान तो यथायोग्य तीव्र संक्लेशवालाकै अर उत्कृष्ट स्थान मन्द संक्लेशवालाकै हो हैं। बहुरि एक एक विर्षे असंख्यातलोकमात्र षट्स्थान सम्भवै हैं ॥ १९४ ॥ विशेष-संयमस्थान तीन प्रकारके हैं-प्रतिपातस्थान, उत्पादकस्थान और लब्धिस्थान । १. तिव्व-मंददाए सव्वसंदाणुभाग मिच्छत्तं गच्छमाणस्स जहण्णयं संजमट्ठाणं । तस्सेवुक्कस्सयं संजमट्ठाणमणंतगुणं । असंदसम्मत्त गच्छमाणस्स जहण्णयं संजमट्ठाणमणंतगुणं । तस्सेवुक्कस्सयं संजमट्ठाणमणंतगुणं । संजमासंजमं गच्छमाणस्स जहण्णयं संजमठ्ठाणमणंतगुणं । तस्सेवुक्कस्सयं संजमाणमणंतगुणं । क० चू०, जयध० पु० १३, पृ० १८२-१८३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy