SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ for अब इहां स्पष्ट अर्थ जानने के अर्थि अष्ट वर्ष करनेका समय पहले समयविषै वा अष्ट वर्ष करनेके समयविषै आगामी समयनिविषै संभवता विधान कहिए है ११० अडवस्से संपहियं पुव्विल्लादो असंखसंगुणियं । उवरिं पुण संपहियं असंखसंखं च भागं तु ॥ १३३ ॥ अष्टवर्षे साम्प्रतिकं पूर्वस्मात् असंख्यसंगुणितं । उपरि पुनः साम्प्रतिकं असंख्य संख्यं च भागं तु ॥ १३३ ॥ सं० टी०—सम्यक्त्वप्रकृते रष्टवर्षा विशेषकरणसमयात्प्राक्तनानंतरसमये मिश्रसम्यक्त्वप्रकृतिद्विचरमफालिपतनयोग्ये सम्यक्त्व प्रकृतिद्रव्यमिदं स । १२ – यद्यपि गुणसंक्रमकालप्रथमसमयादारभ्य तत्कालचरमसमयपर्यंत ७ । ख । १७ । गु प्रतिसमयमसंख्यातगुणितक्रमेण गुणसंक्रमद्रव्यमायाति स सम्यक्त्व प्रकृतिसत्त्वद्रव्यं लिखितं स Jain Education International । १२ - इदं 'दिवड्ढगुणहाणिभाजिदे पढमा' इत्यनेन विधानेन उदय७ । ख । १७ गु ।१२- तथापि गुणसंक्रम सामान्यविवक्षया प्रथमनिषेकादारभ्य विशेषहीनक्रमेण नानागुणहानिषु विद्यते इति तथान्यासीकुर्यात् — नानागुणहानि ७ । ख । १७ गु • अस्मिन् सत्त्वद्रव्ये तत्कालापकृष्टद्रव्यमिदं स चरमफ़ालि १ व ८ । ११ - १६ स '" । ख १७ । गु । ० For Private & Personal Use Only ० स। १२ - १६ – २१ ७ । ख । १७ । गु । १२ १६ १ स । १२ - १६ - २१ ७ । ख । १७ गु । १२ । १६ ० ० १२ । १६ ० स । १२ - १६ - १ ७ । ख । १७ । गु १२ १६ स । १२ - १६ ७ । ख । १७ । गु १२ । १६ १ । १२ - पल्या संख्यात भागेन खंडयित्वा तद्बहुभागं स । १२ - प ७ ख १७ गु ओ a а ७ ख १७ गुओ प a a www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy