SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ अनिवृत्तिकरणका स्वरूप और कार्यविशेष ६५ अनिवृत्ति करणप्रथमसमये परस्परतो भियंते, तत्र तेषां सर्वेषामपि समानविशुद्धिकत्वात् । अत एव न विद्यते निवृत्तिः एकस्मिन् समये परस्परतो भेद एषामित्यनिवृत्तयः करणविशुद्धिपरिणामा इति अनिवृत्तिकरणसंज्ञा अन्वर्था । द्वितीयादिसमयषु विशुद्धरनंतगुणत्वेऽपि समये समये नानाजीवपरिणामाः सदृशा एव । तत्करणप्रथमसमये अन्यदेव स्थितिखंडमन्यदेवानुभागखंडमन्यदेव स्थितिबंधनं च प्रारभते, अपूर्वकरणकालचरमस्थितिखंडानुभागखंडस्थितिबंधानां तच्चरमसमये समाप्तत्वात् ॥ ८३ ॥ आगें अनिवृत्तिकरणके कार्य कहै हैं स० चं-दूसरा अपूर्वकरणविर्षे कहे स्थितिखंडादि कार्यविशेष ते तिस अनिवृत्तिकरणविर्षे भी जानने । विशेष इतना-इहां समान समयवर्ती नाना जीवके एकसा परिणाम हैं, तातें नाहीं है निवृत्ति कहिए परस्पर परिणामनिविर्षे भेद जिनकै ते अनिवृत्तिकरण हैं, तातें समय समय प्रति एक एक परिणाम ही है। बहुरि इहां और ही प्रमाण लीएं स्थितिखंड अनुभागखंड स्थितिबंधका प्रारम्भ हो है, जानै अपूर्वकरणसम्बन्धी जे स्थितिखंडादिक तिनका ताके अन्त समयविर्षे ही समाप्तपना भया ।। ८३ ।। अथानिवृत्तिकरणकाले कार्यविशेष प्ररूपयति संखोज्जदिमे सेसे दसणमोहस्स अंतरं कुणई । अण्णं ठिदिरसखंडं अण्णं ठिदिबंधणं तत्थ' ॥ ८४ ॥ संख्येये शेषे दर्शनमोहस्यांतरं करोति । अन्यत् स्थितिरसखंडमन्यत् स्थितिबंधनं तत्र ॥ ८४ ॥ सं० टी०-अनिवृत्तिकरणकालमन्तर्मुहूर्तमानं २ १ संख्येयरूपैर्भक्त्वा तद्बहुभागान् २ १४ पूर्वोक्त स्थितिखंडादिविधानेन नीत्वा शेषतदेकभागे २११ दर्शनमोहस्यांतरविवक्षितस्थित्यायामनिषेकभावं करोत्य निवृत्तिकरणविशुद्धिपरिणामो जीवः । तस्मिन्नंतरकरणकालप्रथमसमये अन्यदेव स्थितिखंडमन्यदेव रसखंडमन्यदेव स्थितिबन्धनं च प्रारभते, तद्बहुभागचरमसमये प्राक्तनस्थितिखंडादीनां परिसमाप्तत्वात् ॥ ८४ ।। अब अनिवृत्तिकरणमें कार्यविशेषका कथन करते हैं स० चं०-सैं स्थितिखंडादिकरि अनिवृत्तिकरणकालका संख्यात भागनिविर्षे बहुभाग व्यतीत भएं एक भाग अवशेष रहैं दर्शनमोहका अंतर करै है । विवक्षित केई निषेकनिका सर्व द्रव्यकौं अन्य निषेकनिविष निक्षेपणकरि तिनि निषेकनिका जो अभाव करना सो अन्तरकरण कहिए। तहां ताके कालका प्रथम समयविर्षे और ही स्थितिखंड अनुभागखंड स्थितिबंधका प्रारंभ हो है ।। ८४ ॥ विशेष-प्रकृतमें मिथ्यात्व कर्मको उपशमन विधिका निर्देश किया जा रहा है, इसलिए १. एवं ट्ठिदिखंडयसहस्सेहिं अणियट्टिअद्धाए संखेज्जेसु भागेसु गदेसु अंतरं करेदि । क० चू०, जयध० भा० १२, पृ० २७२ । पढमसम्मत्तमुप्पादेतो अंतोमहत्तमोहनदि । जी० चू०, ध० पु० ६ पृ० २२० । Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy