SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Vardhamānak bhangeca, rūcakaḥ kriyate yadā. Tadā pārvārthinaḥ śokaḥ, prītiścāpyuttarārthinaḥ. Hemārtinastu mādhyastham, tasmādvastu trayātmakam. Notpăd sthiti bhangānāmabhāve syānmatitrayam. Na nāśena vinā šoko, notpadena vină sukham. · Sthityā vină na mādhyasthyam, tena srāmānyanityatā.? - Mīmāṁsā Slokavārtika, verses 21-23 EXISTENT AND NON-EXISTENT While explaining interdependence Maharși Kaņāda in Vaiseșika philosophy has accepted substance in both forms, existent and non-e Aphorism - Saccāsat. Yaccānyadasadatastadasat. - 9/1/4,5 Synthesis - Yatra sadaiva ghațādi asaditi vyavahviyate, tatra, tādātmyābhāvaḥ pratiyate. Bhavati him asannaśvo gavātmanā usat gauraśvātmanā, asat pato ghațātmanā ityādi. - p.313 Commentary (Bhāsya) - Tadaivam rūpāntareņa sadpyanyena rūpeṇāsad bhavatītyuktam. - p. 315 Nyāya philosophy of Maharși Gautam - Ghața-mauli-suvarņārthi, nāśotpāda sthitisvayam. Soka-pramoda-mādhyasthya, janoyati, sahetukam. (59) Payovrato na dadyatti na payoatti dadhivratah. Agorasavrato nobhe, tasmāttatvam trayātmakam. (60) - Utpādvyaya darsanāt, 4/1/49 Elaboration - Prānnispatte” sadasaditi cānuvartate phalasambandhāt pūrvavat nispatte prāk phalam kārya, sadasaditi veditvayam. Kutaḥ utpāda vyaya darśanåt. Dutpattivināśayorūpalamyamānatvāt. Cedutpatteḥ prāk kāryamasad bhavet na jātūtpadyeta. Asataḥ śaśaśrngāderytpatyadarśanāta. Saccet na kadācidinaśyeta. Purastāt sataḥ paścādapi satvaniyamena vināśāsambhavāt. Utpadyate vinaśyayati kāra, tasmāt bhavati pratipattirnūnamesadutpatte” prāk nāpidasti, nāyasat, kintu sadasāditi. (49) - Vaidiki Vrtti 50 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001605
Book TitleIntroduction to Jainism and its Culture
Original Sutra AuthorN/A
AuthorBalbhadra Jain
PublisherKundkund Gyanpith Indore
Publication Year2002
Total Pages334
LanguageEnglish
ClassificationBook_English, Religion, & Culture
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy