SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ (82) : Chapters on Passions 44. तेवीस सुक्कलेस्से छक्कं पुण तेउ-पम्मलेस्सासु। पणयं पुण काऊए णीलाए किण्हलेस्साए ।। tevisa-sukkalesse chakkam puna teu-pamma-lessasul panayam puna-kaue nilae kinha-lessaell त्रयोविंशतिः शुक्ललेश्यायां षट्कं पुनः तेजोपम-लेश्यासु। पचकं पुनः कापोते, नीले, कृष्ण लेश्यायां।। 45. अवगयवेद-णqसय-इत्थी-पुरिसेसु चाणुपुब्बीए। अट्ठारसयं णवयं एक्कारसयं च तेरसया।। avagayaveda-navunsaya-itthi-purisesu cāņupuvviel atthārasayaṁ ņavayam ekkārasayar ca terasayā/l अपगत-वेद, नपुंसक-स्त्री-पुरुषेसु च आनुपूर्व्याम्। अष्टादशकं, नवकं, एकादशकं च त्रयोदशकं ।। 46. कोहादी उवजोगे चदुसु कसाएसु चाणुपुवीए। सोलस य ऊणवीसा तेवीसा चेव तेवीसा।। kohādi uvajoge cadusu kasāesu cāņupuvviel solasa ya ūņavisā tevisā ceva tevīsāl/ क्रोधादौ उपयोगे चतुर्षु कषायेषु च आनुपूर्वीतः । षोडशकं च एकोनविंशतिः त्रयोविंशतिः चैव त्रयोविंशतिः।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001602
Book TitleChapter on Passion
Original Sutra AuthorN/A
AuthorN L Jain
PublisherParshwanath Vidyapith
Publication Year2005
Total Pages358
LanguageEnglish, Prakrit
ClassificationBook_English, Religion, & Canon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy