SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ (72) : Chapters on Passions 35. पंचसु च ऊणवीसा अट्ठारस चदुसु होंति बोद्धव्वा । चोद्दस छसु पयडीसु य तेरसयं छक्क पणगम्हि ।। 36. pańcasu ca ūṇavīsā atthārasa cadusu honti boddhavval coddasa chasu payaḍīsu ya terasayam chakka paṇagamhi// पंचसु च एकोनविशंतेः अष्टादशकस्य च चतुर्षु भवन्ति ज्ञातव्याः । चतुर्दशस्य षट्सु प्रकृतीषु च त्रयोदशस्य च षट्क - पंचमके । पंच - चउक्के बारस एक्कारस पंचगे तिग चउक्के । दसगं चउक्क - पणगे णवगं च तिगम्मि बोद्धव्वा ।। panca-caukke bārasa ekkārasa pancage tiga-caukke/ dasagam caukka-paṇage ṇavagam ca tigammi boddhavva// पंचके चतुष्के च द्वादशकस्य, एकादशस्य पंचके, त्रिके चतुष्के । दशकस्य चतुष्के पंचके, नवकस्य च त्रिके ज्ञातव्याः । । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001602
Book TitleChapter on Passion
Original Sutra AuthorN/A
AuthorN L Jain
PublisherParshwanath Vidyapith
Publication Year2005
Total Pages358
LanguageEnglish, Prakrit
ClassificationBook_English, Religion, & Canon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy