SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ (54) 17. 18. 19. : Chapters on Passions माणद्धा कोहद्धा मायद्धा तह च चेव लोहद्धा । खुद्दभवग्गहणं पुण किट्टीकरणं च बोद्धव्वा । । māṇaddhā kohaddhā māyaddhā taha ya ceva lohaddhā/ khuddabhavaggahanam puna kiṭṭīkarnam ca boddhavvā// मानाद्धा, क्रोधाद्धा मायाद्धा तथा च एव लोभाद्धा । क्षुद्रभवग्रहणं पुनः कृष्टीकरणं च बोधव्यं । । संकामण - ओवट्टण-उवसंतकसाय - खीणमोहद्धा | उवसातय-अद्धा खवेंत - अद्धा य बोद्धव्वा । | sankāmaṇa-ovaṭṭaṇa uvasantakasāya-khīṇamohaddhā/ uvasāmentaya-addhā khaventa-addha ya boddhavvā// संक्रामण - अपवर्तन-उपशांत-कषाय-क्षीण - मोहद्धाः । उपशामेतंक - अद्धा, क्षपकाद्धा च ज्ञातव्याः । । णिव्वाघादेणेदा होंति जहण्णाओ आणुपुव्वीए । तो अापुवी उक्कस्सा होंति भजियव्वा । । ṇivvāghādeṇedā honti jahaṇṇāo āṇupuvvīe/ etto aṇāṇupuvvī ukkassā honti bhajiyavväll निर्व्याघातेनैताः भवन्ति जघन्याः आनुपूर्वीतः । एतस्मात् अनानपूर्वीतः उत्कृष्टाः भवन्ति भजनीयाः । । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001602
Book TitleChapter on Passion
Original Sutra AuthorN/A
AuthorN L Jain
PublisherParshwanath Vidyapith
Publication Year2005
Total Pages358
LanguageEnglish, Prakrit
ClassificationBook_English, Religion, & Canon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy