SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ (208) : Chapters on Passions . 15.3 नवम मूलगाथायाः भाष्यगाथाः 205. किट्टीकदम्मि कम्मे णामा--गोदाणि वेदणीयं च। वस्सेसु असंखेज्जेसु सेसगा होति संखेज्जा।। kittīkadammi kamme ņāmāgodāņi vedaniyam ca/ vassesu asarkhejjesu sesagā honti sankhejjā // कृष्टीकृते कर्मणि नाम-गोत्राणि वेदनीयं च । वर्षेषु असंख्येयेषु शेषकाः भवन्ति संख्येयाः ।। 206. किट्टीकदम्मि कम्मे सादं सुहणाममुच्चगोदं च। बंधदि च सदसहस्से विदिमणुभागे सुदुक्कस्सं।। kiţtīkadammi kamme sädaṁ suhaņāmamuccagodaṁ cal bandhadi ca sadasahasse tthidimaņubhāge sudukkassaṁ// कृष्टीकृते कर्मणि सातं शुभनामं उच्चगोत्रं च। बंधति च शतसहस्रे स्थिति अनुभागेषु उत्कृष्टं ।। 15.3 मूलगाथा-10 207. किट्टीकदम्मि कम्मे के बंधदि के व वेदयदि अंसे। संकामेदि च के के केसु असंकामगो होदि।। kittīkadammi kamme ke bardhadi ke va vedayadi anse/ sarikāmedi ca ke ke kesu asankāmago hodi// कृष्टीकृते कर्मणि कियंतः बंधति कियन्तो वा वेदयति अंशाः । संक्रामति च कियंतः कियंतः केषु असंक्रामको भवति।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001602
Book TitleChapter on Passion
Original Sutra AuthorN/A
AuthorN L Jain
PublisherParshwanath Vidyapith
Publication Year2005
Total Pages358
LanguageEnglish, Prakrit
ClassificationBook_English, Religion, & Canon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy