SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ (200) : Chapters on Passions 15.3 सप्तम मूलगाथायाः भाष्यगाथाः 195. छण्हं आवलियाणं अच्छुत्ता णियमसा समयपबद्धा । सव्वे द्विदिविसेसाणुभागेसु च चउण्हं पि ।। 196. 197. chaṇham āvaliyāṇaṁ acchuttā ṇiyamasā samayapabaddhā / savvesu tthidi-visesāṇubhāgesu ca cauṇham pi // षण्णां आवलिकानां अक्षुब्धाः नियमात् समयप्रबद्धाः । सर्वेषु स्थिति- विशेषानुभागेषु च चतुर्णां अपि । । जा चावि बज्झमाणी आवलिया होदि पढमकिट्टीए पुव्वावलिया णियमा अनंतरा चदुसु किट्टीसु ।। jā cāvi bajjhamāṇī āvaliyā hodi padhama-kiṭṭīe/ puvvävaliyā ṇiyamā aṇantarā cadusu kiṭṭīsu // या चापि बध्यमाना आवलिका भवति प्रथमकृष्टौ । पूर्वावलिकाः नियमात् अनंता चतुर्षु कृष्टीषु ।। तदिया सत्तसु किट्टीसु चउत्थी दससु होइ किट्टीसु । ते परं सेसाओ भवंति सव्वासु किट्टीसु ।। tadiya-sattasu kiṭṭīsu cautthi dasasu hoi kiṭṭīcu / teņa paraṁ sesão bhavanti savvāsu kiṭṭīsu // तृतीया सप्तसु कृष्टीषु चतुर्थी दशसु भवति कृष्टीषु । तेन परं शेषाः भवंति शेषासु कृष्टीषु ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001602
Book TitleChapter on Passion
Original Sutra AuthorN/A
AuthorN L Jain
PublisherParshwanath Vidyapith
Publication Year2005
Total Pages358
LanguageEnglish, Prakrit
ClassificationBook_English, Religion, & Canon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy