SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ (192) : Chapters on Passions 185. उक्कस्सय अणुभागे ट्ठिदि-उक्कस्साणि पुवबद्धाणि। भजियव्वाणि अभज्जाणि होति णियमा कसाएसु।। ukkassaya anubhāge tthidi-ukkassāņi puvvabaddhāņi/ bhajiyavvāņi abhajjāņi honti niyamā kasāesu // उत्कृष्टे अनुभागे, स्थिति-उत्कृष्टानि पूर्वबद्धानि। भजितव्यानि, अभज्यानि भवंति नियमात् कषायेषु ।। 15.3 मूलगाथा-5 186. पज्जत्तापज्जत्तेण तधा त्थीपुण्णqसयमिस्सेण। सम्मत्ते मिच्छत्ते केण व जोगोवजोगेण ।। ajjattāpajjattena tadha tthi-punnavunasaya-missena / sammatte micchatte keņa va jogovajogeņa // पर्याप्तापर्याप्तेन तथा स्त्री-पुरुष नपुंसक-मिश्रेण। सम्यक्तवे मिथ्यात्वे केन च योगोपयोगेन।। 15.3 पंचम-मूलगाथायाः भाष्यगाथाः 187. पज्जत्तापज्जत्ते मिच्छत्तणqसये च सम्मत्ते। कम्माणि अभज्जाणि दु त्थीपुरिसे मिस्सगे भज्जा।। pajjattāpajjatte micchatta-ņavunsaye ca sammatte / kammani abhajjani du tthi-purise missage bhajja ll पर्याप्तापर्याप्ते मिथ्यात्व-नपुंसके च सम्यक्त्वे। कर्माणि अभाज्यानि तु, स्त्री-पुरुष मिश्रके भाज्याः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001602
Book TitleChapter on Passion
Original Sutra AuthorN/A
AuthorN L Jain
PublisherParshwanath Vidyapith
Publication Year2005
Total Pages358
LanguageEnglish, Prakrit
ClassificationBook_English, Religion, & Canon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy