SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ (190) : Chapters on Passions 183. 15. 3 चतुर्थ मूलगाथायाः भाष्यगाथाः दो गदी अभज्जाणि दोसु भज्जाणि पुव्वबद्धाणि । एइंदिय कासु च पंचसु भज्जा ण च तसेसु ।। dosu gadīsu abhajjāṇi dosu bhajjāņi puvvabaddhāņi / eindiya-käesu ca pańcasu bhajjā ņa ca tasesu // द्विषु गतिषु अभज्यानि द्विषु भज्यानि पूर्वबद्धानि । एकेन्द्रिय-कायेषु च पंचसु भाज्याः न च त्रसेषु । । 184. एइंदियभवग्गहणेहिं असंखेज्जेहिं णियमसा बद्धं । गादेगुत्तरियं संखेज्जेहिं य तसभवेहिं । । e-indiya-bhavaggahanehim asanakhejjehim niyamasā baddhaṁ/ egādeguttariyam sankhejjehim ya tasa-bhavehim // एकेन्द्रियभवग्रहणैः असंख्यातैः नियमतः बद्धं । एकादिकोत्तरिकैः संख्यातैः च त्रसभवैः । । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001602
Book TitleChapter on Passion
Original Sutra AuthorN/A
AuthorN L Jain
PublisherParshwanath Vidyapith
Publication Year2005
Total Pages358
LanguageEnglish, Prakrit
ClassificationBook_English, Religion, & Canon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy