SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ (184) : Chapters on Passions 176. पढमसमयकिट्टीणं कालो वस्सं व दो व चत्तारि। अट्ठ च वस्साणि हिदी विदियट्ठिदीए समा होदि।। padhama-samaya-kittinan kalo vassam va do va cattari/ attha ca vassāņi tthidi vidiyatthidie samā hodi // प्रथम-समय-कृष्टीनां कालः वर्ष वा द्वौ व चत्वारि। अष्टानि च वर्षाणि स्थितिः द्वितीय-स्थितेः समा भवति।। 177. जं किटिं वेदयदे जवमज्झं सांतरं दुसु ह्रिदीसु। पढमा जं गुणसेढी उत्तरसेढी य विदिया दु।। jaṁ kittiṁ vedayade java-majjhaṁ sārtaram dusu tthidīsu / padhamä jar gunasedhī uttarasedhi ya vidiyä du // यां कृष्टिं वेदयते यवमध्यं सातरं द्विषु स्थितिषु । प्रथमा यां गुणश्रेणी उत्तरश्रेणी च द्वितीया तु।। 178. विदियट्ठिदि आदिपदा सुद्धं पुण होदि उत्तरपदं तु। सेसो असंखेज्जदिमो भागो तिस्से पदेसग्गे।। vidiyatthidi ādipadā suddham puņa hodi uttarapadam tu/ seso asankhejjadimo bhāgo tisse padesagge // द्वितीयस्थितेः आदिपदात् शुद्ध पुनः भवति उत्तरपदं तु। शेषः असंख्याततमो भागः तस्य प्रदेशाग्रे।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001602
Book TitleChapter on Passion
Original Sutra AuthorN/A
AuthorN L Jain
PublisherParshwanath Vidyapith
Publication Year2005
Total Pages358
LanguageEnglish, Prakrit
ClassificationBook_English, Religion, & Canon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy