SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ (182) : Chapters on Passions 173. कोधादिवग्गणादो सुद्धं कोधस्स उत्तरपदं तु। सेसो अणंतभागो णियमा तिस्से पदेसग्गे।। kodhādivagganādo suddham kodhassa uttarapadar tu / seso añantabhāgo niyamā tisse padesagge // क्रोधादिवर्गणातः शुद्धं क्रोधस्य उत्तरपदं तु। शेषः अनंतभागः नियमात् तस्य प्रदेशाग्रे।। - 174. एसो कमो च कोधे माणे णियमा च होदि मायाए। लोभम्हि च किट्टीए पत्तेगं होदि बोद्धव्वो।। eso kamo ca kodhe māņe niyamā ca hodi māyāe / lobhamhi ca kittie pattegarn hodi boddhavvo // एषः क्रमश्च क्रोधे माने नियमात् च भवति मायायां । लोभे च कृष्टौ प्रत्येकं भवति बोद्धव्यः ।। 175. पढमा च अणंतगुणा विदियादो णियमसा हि अणुभागो। तदियादो पुण विदिया कमेण सेसा गुणेणऽहिया।। padhamā ca añantaguņā vidiyādo niyamasā hi aṇubhāgo/ tadiyādo puņa vidiyā kamena sesā guņeņa ahiyā // प्रथमश्च अनंतगुणः द्वितीयतः नियमात् हि अनुभागः । तृतीयतः पुनः द्वितीयः क्रमेण शेषाः गुणेन अधिकाः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001602
Book TitleChapter on Passion
Original Sutra AuthorN/A
AuthorN L Jain
PublisherParshwanath Vidyapith
Publication Year2005
Total Pages358
LanguageEnglish, Prakrit
ClassificationBook_English, Religion, & Canon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy