SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ (176) : Chapters on Passions 166. 15.3 अर्थाधिकार : कृष्टिकरण मूलगाथा-2 कदिसु च अणुभागेसु च हिदीसु वा केत्तियासु का किट्टी। सव्वासु वा हिदीसु च आहो सव्वासु पत्तेयं ।। kadisu ca anubhāgesu ca tthidīsu vă kettiyāsu kā kitti/ savvāsu vă tthidīsu ca āho savvāsu patteyam/ कतिषु च अनुभागेषु च स्थितिषु वा कियत्सु का कृष्टिः । सर्वासु च स्थितिषु च अथवा सर्वासु प्रत्येक।। 15.3 द्वितीय मूलगाथायाः भाष्यगाथाः 167. किट्टी च हिदिविसेसेसु असंखेज्जेसु णियमसा होदि। णियमा अणुभागेसु च होदि हु किट्टी अणंतेसु।। kitti ca tthidivisesešu asankhejjesu niyamasă hodi / niyamā aṇubhāgesu ca hodi hu kitti anantesu // कृष्टिश्च स्थितिविशेषेसु असंख्येयेषु नियमात् भवति। नियमात् अनुभागेषु च भवति हु कृष्टिः अनंतेषु ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001602
Book TitleChapter on Passion
Original Sutra AuthorN/A
AuthorN L Jain
PublisherParshwanath Vidyapith
Publication Year2005
Total Pages358
LanguageEnglish, Prakrit
ClassificationBook_English, Religion, & Canon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy